Book Title: Chaitanya Chandrodaya
Author(s): Kavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
Publisher: Bapist Mission Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमा शिवानन्दगन्धर्वाधभिनयः । २३५ शिवा। पुरोऽवलोक्य। अये पुरतोऽयमाचार्यगोखामिनो मृत्य इव लक्ष्यते। तभद्रं जातं यदर्थ चिन्त्यते तदेव सम्पन्नम्।
उपसृत्य गन्ध । महाशय श्राज्ञापयति भगवानद्वैतगोखामी भवन्तम्। शिवा। अवहितोऽस्मि कथ्यताम् । गन्ध। आयातः । इत्यादि पुनः पठति । शिवा । अहमपि तदाज्ञां प्रतीक्षमाण एवास्मि । गन्ध । विशेषः कश्चिदस्ति। शिवा। कोऽसौ। गन्ध । अस्मिन्नब्दे खानयात्रा च द्रष्टव्येति । शिवा। अभीष्टमेवैतदखिलस्य तत्माधय भगवन्तो ज्ञाप्यन्ताम्। अयमहं दिनानि निद्धार्या चरणान्तिकं गच्छन्नस्मि । तावदहं श्रीवासपण्डितप्रभृतिभिनितुं तत्र गच्छामि त्वमपिसाधय । इति निष्कान्ताः। ततः प्रविशत्ययटोक्षेपेण सार्वभौमः ।
सार्वभौमः। यद्यपि भगवतोऽस्मिन्नर्थे नानुमतिजीता तथाऽपि हठादेवाहं वाराणसों गत्वा भगवन्मतं ग्राहयामीति हठादेव तत्र गच्छन्नस्मि न जाने किं भवति। यद्यपि भगवत इच्छाधीनैव करुणा तथाऽपि करुणापरतन्त्रत्वं तस्येति कदाचित् करुणाऽपि स्वतन्त्रा भवतीति करुणाया एव साहाय्येन यद्भवति तदेव भविष्यति । इति परिक्रामन् पुरोऽवलोक्य । अहो यदमी एकत्र समुपचिता अनेकश नानादेशीया जनाः परतो
2G 2
For Private And Personal Use Only

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294