Book Title: Chaitanya Chandrodaya
Author(s): Kavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
Publisher: Bapist Mission Press

View full book text
Previous | Next

Page 258
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३३ दशमा वैदेशिकगन्धर्वयोरभिनयः । अस्य परिकरो यत्र वर्तते तत्रायं स्थाप्यतामिति तथा याते तदा सर्वेऽस्मदीश्वरादय आह्निकमारब्धवन्तः । वैदे। अहो विचित्रैव चैतन्यदेवस्य करुणा प्रभाव ऐश्च र्यच्च। गन्ध । त्वं कुतोऽसि। वैदे। अहमुत्तरराढतः। गन्ध । कथमेकाकी। वैदे। नरहरिदासादिभिरहं प्रेषितः । गन्ध । किमर्थम्। वैदे। कदाऽसौ पुरुषोत्तम गन्तेति ज्ञातुम् । गन्ध । तदिहैव मदीश्वरालयनिकटे तिष्ठ यावदहं ज्ञात्वा समागच्छामि । अन्ये केचिद्दशजना भवानिव तत्र चलन्तो मदीश्वरेणैव स्थापिता मयैव सह यूयं यास्यथ इति । वैदे। कथं तेषु भवदीश्वरस्य तादृशानुग्रहो जातः। गन्ध । तेष्वेकः परममधुरो लोकलोचनरसायनमिव नवीनवया रमणीयरूपः । सहजावतोर्णश्रीकृष्णप्रेमरसवाह्यान्तरसरसः श्रीनाथनामा दिजकुलचन्द्रस्तमतिलोभनीयं दृष्ट्वा मदीश्वरः परमं पिप्रिये। उक्तच्च।मया रहसि श्रीकृष्णचैतन्यं भवान् दर्शयिष्यते माऽन्यसङ्गे गन्तव्यमिति । गृहतस्तदनुरोधेन मासमारभ्य दशानामेव योगक्षेमं करोति । वैदे। भवत्वहमिहेव स्थित्वा भवन्तं प्रतीक्षे। गन्ध। अहमपि शिवानन्दमनुसपीमि। इति उभा निष्कान्तौ । 2G For Private And Personal Use Only

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294