Book Title: Chaitanya Chandrodaya
Author(s): Kavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
Publisher: Bapist Mission Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
२२६
चैतन्यचन्द्रोदयस्य
रेव तत्र न गतं न स दृष्टः ॥
राजा । सर्व्वभौम किमिति तथाविधानामपि तादृशं मा
www. kobatirth.org
राजा । ततस्ततः ।
वातीचा । ततश्च ।
सर्य्यम् ।
सार्व्व । महाराज यावन्मनो जयो न भवति तावदेव भगती मत्सरलता न किञ्चिदपि मुच्चति ।
Acharya Shri Kailassagarsuri Gyanmandir
गौडेन्द्रस्य सभाविभूषणमणिस्त्यक्वा य ऋद्धां श्रियं रूपस्याग्रज एष एव तरुणों वैराग्यलक्ष्मीं दधे । अन्तर्भक्तिरसेन पूर्णहृदयो वाऽवधूताकृतिः शैवालैः पिहितं महासर इव प्रीतिप्रदस्तद्विदाम् ।
राजा । कथ्यताम् ।
वातीचा |
राजा । ततस्ततः ।
वातीचा । तं सनातनमपागतमक्ष्णेईष्टिमात्रमतिमात्रदयाद्रः । आलिलिङ्ग परिघायतदोर्भ्यां सानुकम्पमथ चम्पकगौरः ॥ राजा । कथमिव । तस्य दर्शनं जातम । वातीचा । श्रुतमिदं तन्मुखादेव ।
औत्कण्द्यैकपुरःसराः प्रथमतो ये यान्ति नाथाय तो निष्क्रामन्ति त ईशनामनिरताः साखाः सरोमोद्गमाः ।
For Private And Personal Use Only

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294