________________
SAMAYIK AND PRATIKRAMAN
श्री चैत्य - वंदना
shri: chaitya-vandana: Prayer of Eternal Temples
वर्षेषु वर्षान्तरपर्वतेषु, नंदीश्वरे यानि च मन्दरेषु । यावन्ति चैत्यायतनानि लोके, सर्वाणि वंदे जिनपुंगवानाम् ॥1॥
varsesu varsa:ntaraparvatesu,
namdi:shvare ya ni cha mandaresu.
ya:vanti chaitya:yatana:ni loke,
sarvani varnde jinapurgava.nam..1..
Eng. I bow with reverence to all the holy temples of Tirthankaras in the states like Bharat, in the regions of Varsdhar mountains, in Nandiswar, in Mandargiri.
अवनितलगतानां कृत्रिमाऽकृत्रिमाणां वनभवनगतानां दिव्य वैमानिकानाम् । इह मनुजकृतानां देवराजार्चितानां, जिनवरनिलयानां भावतोऽहं स्मरामि ॥ 2 ॥ avanitalagata:nam krtrima akrtrima:na:m, vanabhavanagata:na:m divyavaima:nika:na:m. iha manujakṛta:na:m devara:ja:rchita:na:m, jinavaranilaya:na:m bha:vatoâham smara:mi..2..
Eng. I sincerely recall and bow to the holy temples of Lord Jinendras - eternal and built on earth, forests, palaces and celestial planes.
(77)
बृहत्सामायिक प्रतिक्रमण पाठ
जम्बूधातकिपुष्करार्द्धवसुधाक्षेत्रत्रये ये भवा-, श्चंद्राम्भोजशिखण्डिकंठकनकप्रावृङ्घनाभाजिनाः ।
सम्यग्ज्ञानचरित्रलक्षणधरा दग्धाष्टकर्मेन्धनाः, भूतानागतवर्तमानसमये तेभ्यो जिनेभ्यो नमः ॥3॥ jambu:dha:takipuskara:rddhavasudha:
ksetratraye ye bhava:-, shchamdra:mbhojashikhandikamthakanaka
_pravrnghana:bhajina:h.
dagdha:stakarmendhana:h,
samyagjña:nacharitralaksanadhara:
bhu:ta:na:gatavartama:nasamaye
tebhyo jinebhyo namah..3..
Eng. I bow to Lord Jinendras of the past, present and future - born in Jambu dwip. Ghatki Khand and Puskarardha the three regions of this earth. They are as resplendent as moon, Lotus, neck of peacock, gold and the clouds of rainy season. They are possessed with the symptoms of right knowledge and right conduct. They have destroyed the bondages of eight karmas.
श्रीमन्मेरौ कुलाद्री रजतगिरिवरे शाल्मलौ जंबुवृक्षे । वक्षारे चैत्यवृक्षे रतिकररुचके कुण्डले मानुषांके || इष्वाकारेऽञ्जनाद्रौ दधिमुखशिखरे व्यंतरे स्वर्गलोके । ज्योतिर्लोकऽभिवंदे, भुवनमहितले यानि चैत्यालयानि ॥4॥
(78)