Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay
View full book text
________________
नामतत्त्वरहस्याभिशाचार्यास्तु केवलाद् नाम्न एव पूर्वोक्तमखि. लसामर्थ्यमुपपादयन्ति ।
सोपपत्तिकमर्थमेनमवजिगमिषुभिरादाविदमिहावधायास्थयम्औचित्यप्राप्त समालोचितचर्या 'यत्परः शब्दः स शब्दार्थ' इतिन्यायसरणेरनुसरणे प्रासङ्गिकतयाऽङ्गता वा शब्दतत्त्वं निरूपयतामेत. दनुगुणवचांस्यनास्थाय तत्तत्वस्यैव प्राधान्येन निरूपणं प्रतिजानतांपद्धतिमध्यास्य शद्वीयरहस्यं निश्चिकीषुभिः प्रमातव्यम्।।
एवं च शब्दस्य भौतिकतां पारम्परिकाहङ्कारिकतां जडविभुतांनानाप्रकारावस्तुतां वा प्रतियन्तो व्यवहारस्वरूपमात्रालङ्कर्मीणा एनाः प्रतीयु तावता काऽपि क्षतिः, जातु चिदुक्तेष्वन्यतमस्मिन्नपि प्रकारे तथ्यतां चेत् प्रत्तिपत्तारः प्रतिपद्येरन् च्यवेरनेव तदा शब्दागमघण्टापथात्,
• शब्दागमिनो हि शब्दस्य तदीयवाच्यार्थेन समं तादात्म्यं. सिद्धान्तयन्तोऽर्थगान् धर्मान् शब्देऽभ्युपगच्छन्तो नामिनि भगवति वर्तमानान् भवमोचकत्वादीन् नाम्न्यपि नैसर्गिकानुपापीपदन ।
न चेत्थमपि सिताऽऽनलादिशब्दस्थलीयापदुद्धारः कथमिति वाच्यम् ?
मायाविजृम्भणशालिन्यां पादविभूतौ वृत्तिमदर्थसामान्यस्यैष मायाऽभिभूतत्वव्याप्यत्वनियमाद्, अर्थाभेदमात्रप्रयोज्ये कार्ये शब्देन सम्पादनीयेऽर्थाभिभवाभावोऽपि सहकारीति सिताऽऽद्यर्थानामभिभूतस्वेन सहकार्यभावाद् अर्थाभिभवरूपप्रतिबन्धकाद्वा न काऽप्यापत्तिः, प्रतिबन्धकामावस्योत्पादकसामग्रीघटकतायाः सर्वसम्मतत्वात् ।
न चैवं भगवदतात्पयेकसाङ्केत्यादिषु बुबोधयिषितव्यपरिभाषितार्थानामप्यभिभूतत्वेन तत्रत्यनाम्नोऽभीष्टफलानुत्पादकत्वापत्तिः, सिद्धान्तितं तु तत्राप्यन्यत्रत्यजातीयमेव फलमिति वाच्यम् ?
तत्र कालविशेषादीनामुत्तेजकत्वस्यापि क्लुप्तत्वादिति ।
शालसिद्धान्तसिद्धमतन्नामखरूपं श्रीमदाचार्यपूज्यतमश्रीरूपमोखामिपादाः
“वाच्यं वाचकमित्युदेति भवतो नाम ! स्वरूपद्धयंपूर्वस्मात्परमेव हन्त करुणं तत्रापि जानीमहे । यस्तस्मिन् विहितापराधनिवहः प्राणी समन्तात् भवे
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 160