Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay
View full book text
________________
चीनाघनिरासकत्वं प्रसाधयन् कीर्तनस्याघविधातकत्वेन मुक्तिसाधन. त्वेन च बैकप्ये तदङ्गताऽऽपन्नधर्माणामपि तथात्वमुपवर्णयन् कीर्तनस्य क्रियात्वेन मोक्षोपायतामाक्षिपन् यया प्रनाड्या मोचकताऽस्य तां निरूपयन् पूर्वोक्तसिद्धान्तजीवातुरूपाःश्रुतीश्चात्र प्रमाणयन् समस्तव्यस्तत्वेन नानां फलानुत्पादकतां विकल्पयन् व्यस्तस्यापि तस्य तत्तां प्रमिएवन् समस्तानां तु संस्कारप्रचयाधायकत्वमपीति विशिष्टतामुपोदलयन् भगवन्नामकीर्तमादेव सकलाधक्षयो मोक्षश्चेति सपरिकरबन्ध निरदीधरत , समापिपञ्चान्ते त्रिविधान्यपि मङ्गलान्याचर्येतन्निबन्धरत्नम् ।
एवं तर्कोपबृंहितश्रुतिस्मृतिपुराणेतिहासादिभिरवधारितमपि साधनान्तनिरपेक्षस्यैव भगवन्नामकीर्तनस्य परमपुरुषार्थप्रापकत्वं नान्तरीयकतया कैमुत्त्यसिद्धमशेषानर्थनिवर्तकत्वं च तथाऽप्यनादिविविधवासनावासितचेतसां बद्धमूलैषा विचिकित्सा नापसरत्येव यद् नामः शब्दात्मकत्वेनार्थोपस्थापकत्वरूपदृष्टफलमन्तरेण नापरं. किमपि निश्चेतुं सुशकं; न हि सिताऽनलकृपाणादिशब्दोचारणादेवा. नने माधुर्यदाहच्छेदादयोऽनुभूयन्ते केनापीति ? -
अत्र के चित्-संसारिणामशानामस्माकं कर्तव्याकर्तव्यनिर्णायकत्वे शास्त्रमेव परमाप्तमुपदेशकमतस्तेन यदर्थं यदुपदिष्टं तदथं तदस्मा. भिर्विधेयमिहान्यदनाशङ्कनीयमेवेति वदन्ति ।
इदश्चोत्तरं वास्तविकमपि श्रद्धालुभ्यो रोचमानमेनानेव प्रीण. यितुं क्षमते नोक्तां शङ्कामपनोदयितुम्।।
भन्ये पुनर्नान्ना कीय॑मानस्य नामिन . एव साक्षात्ताटशफलसम्पादकत्वं; योगक्षेमसाधारणप्रयोजकतया तु परम्परया नानोऽपि तत्र निवार्यत इति प्रतिपादयन्ति ।
अपरे त्वाचार्यदेशीया वस्तुशक्तौ बुद्ध्यनपेक्षणादुचार्यमाणनामनिष्ठशक्तिसम्बद्धो भगवान् करुणया प्रसद्य नामकीर्तकोन्मुखीभूय ताननुगृह्य भवाब्धेरुद्धरतीत्येवं समादधति ।
एतदुत्तरमप्यापातरमणीयमेव, सिताऽऽदीनांजड़तया तादृशत्वा. पत्तिनिरासेऽपि विधित्सितकीर्तनकर्मीभूतनामार्थस्य च चेतनत्वेन सर्वज्ञत्वेन सत्यसङ्कल्पत्वेन निखिलशक्तिकत्वादिनां च तयाकर्तृत्वस्य सर्वथोपपत्तावपि साङ्केत्यादिषु भगवतोऽनुदेश्यतया तत्रत्यनामकीर्त: नविधायकशास्त्राणामननुष्ठापकत्वलक्षणाप्रामाण्यापत्तः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 160