Book Title: Aupapatikopanga Sutram
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
ओपपा
नगर्यधि. सू०१
तिकम्
पणजणमणुस्सा' मनुष्यजनेनाकीर्णा-सङ्कीर्णा, मनुष्यजनाकीणेतिवाच्ये राजदन्तादिदर्शनादाकीणजनमनुष्येत्युक्तम् , आकीणों वा-गुणव्याप्तो मनुष्यजनो यस्यां सा तथा (३), 'हलसयसहस्ससहिविकिट्ठलट्ठपण्णत्तसेउसीमा' हलानां-लाङ्गलानां शतैः सहस्रश्च शतसहस्रा-लक्षैः संकृष्टाविलिखिता विकृष्ट-दरं यावद् अविकृष्टा वा-आसमा लष्टा-मनोज्ञा कर्षकाभिमतफलसाधनसमर्थत्वात 'पण्णत्तात्ती योग्यीकृता वीजवपनस्य, सेतुसीमा-मार,सीमा यस्याः सा तथा, अथवा संकष्टादि-विशेषणानि सेतूनि-कुन्याजलसेकक्षेत्राणि सीमासु यस्याः सा तथा, अथवा-हलशतसहस्राणां संकटन-संकर्षणेन विकृष्टा-दूरवर्तिन्यो लप्टाः (लपिताः) प्रज्ञपिताः-कथिताः सेतुसीमा यस्याः सा तथा, अनेन तजनपदस्य लोकबाहुन्यं क्षेत्रबाहुल्यं चोक्तम् (४), 'कुक्कुडसंडेयगामपउरा' कुक्कुटाः ताम्रचूडाः षण्डेयाः-पण्डपुत्रकाः तेषां ग्रामाः-समृहास्ते प्रचुराः-प्रभृताः यस्यां सा तथा, अनेन लोकप्रमुदितत्वं व्यक्तीकृतं, प्रमुदितो हि लोकः क्रीडार्थ कुक्कुटान पोषयति पण्डाँच करोतीति (५), 'उच्छुजवसालिकलिया' पाठान्तरेण 'उच्छुजवसालिमालिणीया' एतद्व्याप्तेत्यर्थः, अनेन च जनप्रमोदकारणमुक्तं, न ह्य वंप्रकारवस्त्वभावे प्रमोदो जनस्य स्यादिति (६), गोमहिसगवेलगप्पभूया' गवादयः प्रभूताः-प्रचुरा यस्यामिति वाक्यम् , गवेलगा-उरभ्राः (७), 'आयारवन्तचेइयजुवइविविहसंण्णिविट्ठयहुला' आकारवन्ति-सुन्दराकाराणि आकारचित्राणि वा यानि चैत्यानि-देवतायतनानि युवतिनां च-तरुणीनां पण्यतरुणीनामिति हृदयं, यानि विविधानि सन्निविष्टानि-सन्निवेशनानि पाटकास्तानि बहुलानि बहूनि यस्यां सा तथा, 'अरिहन्तचेईयजणवयविसण्णिविठ्ठबहुले ति पाठान्तरं, तबाहच्चैत्यानां जनानां ब्रतिनां च विविधानि यानि सन्निविष्टानि-पाटकास्तैहुलेति विग्रहः, 'सुयागचित्तचेईयजूयसण्णिविठ्ठबहुला' इति च पाठा. न्तरम्, तत्र च सुयागा:-शोभनयज्ञाः चित्रचैत्यानि-प्रतीतानि यूपचितयो-यज्ञेषु यूपचयनानि द्यूतानि वा क्रीडाविशेषाश्चितयः तेषां सन्निविष्टानिनिवेशास्तैबहुला या सा तथा, (८), 'उक्कोडियगायगंठिभेयभडतक्करखंडरवखरहिया' उत्कोटा-उत्कोचा लञ्चेत्यर्थस्तया ये व्यवहरन्ति ते औत्कोटिकाः गात्रात-मनुष्यशरीरावयव विशेषात् कट्यादेः सकाशात् ग्रन्थि-कार्षापणादिपुट्टलिकां भिन्दन्ति-आच्छिन्दन्तीति गात्रग्रन्थिभेदका, 'उक्कोडियगाहगंठिभेय' इति च पाठान्तरं व्यक्तं, भटाः-चारभटाः बलात्कारप्रवृत्तयः तस्कराः-तदेव-चौर्य कुन्तीत्येवंशीलाः खण्डरक्षा

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 200