Book Title: Aupapatikopanga Sutram
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 14
________________ ओपपातिकम् ॥ २ ॥ ****** वया (२) आइण्णजणमगुस्सा (३) हल - सय सहस्स - संकि - विकिट्ठ-लट्ठ - पण्णत्त - सेउसीमा (४) कुक्कुड- संडे - गामपरा (५) उच्छु- जव - सालि - कलिया (सालिमालिणीया) (६) मो - महिस - गवेलगप्पभूता (७) आयारवंत - बेइय- जुवइ - विविह-सण्णिविबहुला (अरिहंत - चेइय- जणवय विसण्णिविट्ठ-बहुला) (सुयागचित्त - चेईयजूय सण्णिविट्ठ-बहुला) (८) उक्कोडिय - गाय - गंटिभेयग-भड-तकर-खंडरक्खरहिया (९), खेमा णिरुवदवा सुभिक्खा वीसत्यसुहावासा (१०-१३), अणेग-कोटिकुडुम्बियाइण्णनिव्हा (१४), ण्ड णट्टग- जल्ल- मल्ल - मुट्ठिय-वेलंबय-कहग-पवग लासग - आइक्खग-लेख - मंत्र - तूणइल्ल-तुपवीणियअणेग - तालायराणु चरिया, आरामुज्जाण - अगड-तलाग-दीहियवप्पिणि-गुणोववेषा (१५-१६), नंदणवण - सन्निभप्पगासा (१७), इह च बहवो वाचनाभेदा दृश्यन्ते तेषु च यमेवावभोत्स्यामहे तमेव व्याख्यास्यामः शेषास्तु मतिमता स्वयमृह्याः । तत्र योऽयं णंशब्दः स वाक्यालङ्कारार्थः, 'ते' इत्यत्र च य एकारः स प्राकृतशैलीप्रभवो यथा 'करेमि भंते ' इत्यादिषु ततोऽयं वाक्यार्थो जातः - तस्मिन् काले तस्मिन् समये यस्मिन्नसौ नगरी बभ्रुवेति, अधिकरणे चेयं सप्तमी । अथ कालसमययोः कः प्रतिविशेषः १, उच्यते, काल इति सामान्य कालो वर्त्तमानावसपिंण्याश्चतुर्थविभागलक्षणः, समयस्तु तद्विशेषो यत्र सा नगरी स राजा वर्द्धमानस्वामी च बभूव । अथवा तृतीय चेयं, ततश्च तेन कालेन अवसर्पिणीचतुथरकलक्षणेन हेतुभूतेन तेन समयेन तद्विशेषभृतेन हेतुना चम्पा नाम नगरी 'होत्थन्ति' अभवद् आसीदित्यर्थः १ । ननु चेदानीमपि साऽस्ति किं पुनरधिकृतग्रन्थकरणकाले ? तत्कथमुक्तमासीदिति १, उच्यते, अवसर्पिणीत्वात्कालस्य वर्णकग्रन्थवर्णितविभूतियुक्ता सा तदानीं नास्तीति । 'ऋद्धत्थिमियसमिद्धा' ऋद्धा-भवनादिभिवृद्धिमुपगता, स्तिमिता भयवर्जितत्वेन स्थिरा, समृद्धा- धनधान्यादियुक्ता, ततः पदत्रयस्य कर्मधारयः (१), 'पमुहयजणजाणवया' प्रमुदिताः - हृष्टाः प्रमोदकारणवस्तूनां सद्भावात् जना - नगरीवास्तव्यलोका जानपदाश्च - जनपदभवास्तत्रायाताः सन्तो यस्यां सा प्रमुदितजनजानपदा, पाठान्तरे 'पमुइयजणुज्जाणजणवया' तत्र प्रमुदितजनान्युद्यानानि जैनपदार्थ यस्यां सा तथा (२) 'आइ नगर्यधि. सू० २ ॥ २ ॥

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 200