Book Title: Ashtapad Tirth Puja
Author(s): Vallabhvijay
Publisher: Hansvijayji Free Library

View full book text
Previous | Next

Page 16
________________ ॥अथाष्टापद कटपः॥ ___(आर्यावृत्तम् ) वरधर्म कीर्ति ऋषनो विद्यानन्दाश्रितः पवित्रितवान् , देवें वन्दितो यं, स जयत्यष्टापद गिरीशः॥१॥ यस्मिन्नष्टापदे ऽजूदष्टापद मुख्य दोष लद हरः, अष्टापदान ऋषनः, ॥ स ॥२॥ ऋषन सुता नवनवति र्बाहुबलि प्रनृतयः प्रवर यतयः, यस्मिन्न नजन्नमृतं ॥ स ॥३॥ अयुजुनिवृत्ति योगं वियोग नीरव श्व प्रनोः समकं, यत्रर्षि दश सहस्राः ॥ स० ॥॥ यत्राष्ट पुत्र पुत्रा, युगपद् वृषनेण नव-नवति पुत्राः, समयैकेन शिव मगुः ॥ स० ॥५॥ रत्नत्रय मिव मूते स्तूप त्रितयं चितित्रय स्थाने, यत्रास्थापयदिन्छः ॥ स ॥६॥ सिहायतन प्रतिम,सिंह निषयेति यत्रसुचतुर्दाः, जरतो ऽरचयञ्चैत्यं ॥स०॥७॥ यत्र विराजति चैत्यं, योजन दीर्घ तदर्ध पृथुमानम् , क्रोश त्रयोच्च मुच्चैः ॥ स० ॥॥ यत्र व्रात प्रतिमा व्यधाचतु. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54