________________
॥अथाष्टापद कटपः॥
___(आर्यावृत्तम् ) वरधर्म कीर्ति ऋषनो विद्यानन्दाश्रितः पवित्रितवान् , देवें वन्दितो यं, स जयत्यष्टापद गिरीशः॥१॥ यस्मिन्नष्टापदे ऽजूदष्टापद मुख्य दोष लद हरः, अष्टापदान ऋषनः, ॥ स ॥२॥ ऋषन सुता नवनवति र्बाहुबलि प्रनृतयः प्रवर यतयः, यस्मिन्न नजन्नमृतं ॥ स ॥३॥ अयुजुनिवृत्ति योगं वियोग नीरव श्व प्रनोः समकं, यत्रर्षि दश सहस्राः ॥ स० ॥॥ यत्राष्ट पुत्र पुत्रा, युगपद् वृषनेण नव-नवति पुत्राः, समयैकेन शिव मगुः ॥ स० ॥५॥ रत्नत्रय मिव मूते स्तूप त्रितयं चितित्रय स्थाने, यत्रास्थापयदिन्छः ॥ स ॥६॥ सिहायतन प्रतिम,सिंह निषयेति यत्रसुचतुर्दाः, जरतो ऽरचयञ्चैत्यं ॥स०॥७॥ यत्र विराजति चैत्यं, योजन दीर्घ तदर्ध पृथुमानम् , क्रोश त्रयोच्च मुच्चैः ॥ स० ॥॥ यत्र व्रात प्रतिमा व्यधाचतु.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com