________________
उवसंता कसाया खओवसमिआइं इंदिआइं, एस णं से णामे उवसमिएखओवसमनिप्फण्णे ६, कयरे से णामे उवसमिएपारिणामिअनिप्फण्णे ?, उवसंता कसाया पारिणामिए जीवे, एस णं से णामे उवसमिएपारिणामिअनिप्फपणे ७, कयरे से णामे खइएखओवसमनिप्फण्णे ?, खइयं सम्मत्तं खओवसमिआइं इंदिआइं, एस णं से णामे खइएखओवसमनिप्फण्णे ८, कयरे से णामे खइएपारिणामिअनिप्फण्णे ?, खइअं सम्मत्तं पारिणामिए जीवे, एस णं से णामे खइएपारिणामिअनिप्फण्णे ९, कयरे से णामे खओवसमिएपारिणामिअनिप्फण्णे ?, खओवसमिआई इंदिआई पारिणामिए जीवे, एस णं से णामे खओवसमिएपारिणामिअनिप्फण्णे १०।
धिकारादित्थमाह-अस्ति तावत्सान्निपातिकभावान्तर्वति नाम, विभक्तिलोपादौदयिकौपशमिक-14 लक्षणभावद्वयनिष्पन्नमित्येको भङ्गः, एवमन्येनाप्युपरितनभावत्रयेण सह संयोगादौदयिकेन चत्वारो द्विक
Jain Education
a
l
For Private Personal use only
X
h
.jainelibrary.org