Book Title: Anuyogadwarasutram Uttarardham
Author(s): Hemchandracharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 492
________________ अनुयो० मलधारीया ॥ २४४ ॥ Jain Education Inter यदा साङ्ख्यादयः प्रतिपादयन्ति तदेवं (यं) परसमयवक्तव्यता, यदा तु जैनास्तदा खसमयवक्तव्यता, ततञ्चासौ | स्वसमय पर समयवक्तव्यतोच्यते । अथ वक्तव्यतामेव नयैर्विचारयन्नाह - 'इआणि को नओ' इत्यादि, अत्र नैगमव्यवहारौ त्रिविधामपि वक्तव्यतामिच्छतः, नैगमस्यानेकगमत्वाद्व्यवहार [पर]स्य तु लोकव्यवहारपरत्वात्, लोके च सर्वप्रकाराणां रूढत्वादिति भावः, ऋजुसूत्रस्तु विशुद्धतरत्वादायामेव द्विविधां वक्तव्यतामिच्छति, खप - रसमयवक्तव्यतानभ्युपगमे युक्तिमाह- 'तत्थ णं जा सा' इत्यादि, तृतीयवक्तव्यताभेदे याऽसौ खसमयवक्तव्यता गीयते सा स्वसमयं प्रविष्टा, कोऽर्थः ? -प्रथमे वक्तव्यताभेदे अन्तर्भूता इत्यर्थः, या तु परसमयवक्तव्यता सा परसमयं प्रविष्टा, द्वितीये वक्तव्यता भेदे अन्तर्भाविता इत्यर्थः, ततञ्चोभयरूपवक्तव्यतायाः प्रस्तुतनयमतेऽसत्त्वात् द्विविधैव वक्तव्यता न त्रिविधेति भावः । सङ्ग्रहस्तु सामान्यवादिनैगमान्तर्गतत्वेन विवक्षितत्वात् सूत्रगतिवैचित्र्याद्वा न पृथगुक्त इति । त्रयः शब्दनयाः - शब्दसमभिरूढैवंभूताः शुद्धतमत्वादेकां ख| समवक्तव्यतामिच्छन्ति, नास्ति परसमयवक्तव्यता इति मन्यन्ते, कस्मादित्याह यस्मात् परसमयोऽनर्थः, इत्यादि, इत्थं चेह योजना कार्या - नास्ति परसमयवक्तव्यता, परसमयस्यानर्थत्वादित्यादि, अनर्थत्वं परसमयस्य नास्त्येवात्मेत्यनर्थप्रतिपादकत्वाद्, आत्मनो नास्तित्वस्य चानर्थत्वमात्माभावे तत्प्रतिषेधानुपपत्तेः उक्तं च - " जो चिंतेह सरीरे नत्थि अहं स एव होइ जीवोत्ति । न हु जीवंमि असंते संसयउप्पायओ अण्णो १ यश्चिन्तयति शरीरे नास्म्यहं स एव भवति जीव इति । नैव जीवेऽसति संशयोत्पादकोऽन्यः ॥ १ ॥ 1 For Private & Personal Use Only वृत्तिः उपक्रमे वक्तव्य० ॥ २४४ ॥ Unwdyainelibrary.org

Loading...

Page Navigation
1 ... 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546