Book Title: Anuyogadwarasutram Uttarardham
Author(s): Hemchandracharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 504
________________ अनुयो मलधारीया वृत्तिः उपक्रमे निक्षेपानु० ॥२५॥ तंजहा-जाणयसरीरदव्यज्झयणे भविअसरीरदव्वज्झयणे जाणयसरीरभविअसरीरवइरिचे द० । से किं तं जाणग०?, २ अज्झयणपयत्थाहिगारजाणयस्स जं सरीरं ववगयचुअचाविअचत्तदेहं जीवविप्पजढं जाव अहो णं इमेणं सरीरसमुस्सएणं जिणदिट्टेणं भावेणं अज्झयणेत्तिपयं आघवियं जाव उवदंसियं, जहा को दिटुंतो?-अयं घयकुंभे आसी अयं महुकुंभे आसी, से तं जाणयसरीरदव्वज्झयणे । से किं तं भविअसरीरदव्यज्झयणे ?, २ जे जीवे जोणिजम्मणनिक्खंते इमेणं चेव आदत्तएणं सरीरसमुस्सएणं जिणदिटेणं भावेणं अज्झयणेत्तिपयं सेअकाले सिक्खिस्सइ न ताव सिक्खइ, जहा को दिटुंतो?-अयं महुकुंभे भविस्सइ अयं घयकुंभे भविस्सइ, से तं भविअसरीरदव्वज्झयणे । से किं तं जाणयसरीरभविअसरीरवइरित्ते दव्वज्झयणे ?, २ पत्तयपोत्थयलिहियं, से तं जाणयसरीरभविअसरीरवइरित्ते दव्वज्झयणे । से तं णोआगमओ दव्वज्झयणे । से तं दव्यज्झयणे से । किं तं भावज्झयणे ?, २ दुविहे 44* ॥२५॥ CRORS- Jain Education inemal For Private & Personel Use Only Marainelibrary.org

Loading...

Page Navigation
1 ... 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546