Book Title: Anuyogadwarasutram Uttarardham
Author(s): Hemchandracharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 523
________________ ISRODAMAKASOSMISSIOSE भागमेत्ता उ"इत्यादि, सहान्तरेण वर्तत इति सान्तरमिति विचारणायां निर्णेष्यति-"कालमणंतं च सुए अद्धापरियहओ य देसूणो । आसायणबहलाणं उक्कोसं अंतरं होइ ॥१॥"त्ति, अविरहितं-निरन्तरं कियन्तं कालं सामायिकप्रतिपत्तारो लभ्यन्त इत्यत्रावेदयिष्यति-"सम्मसुयअगारीणं आवलियअसंखभागमेत्ता उ। अट्ठसमया चरित्ते सव्वेसु जहण्णओ समओ॥१॥" इत्यादि, कियन्तो भवान् उत्कृष्टतस्तद्वाप्यत इत्यत्र प्रतिवचनं दास्यति-"सम्मत्तदेसविरया पलियस्स असंखभागमेत्ता उ। अट्ठभवा उ चरित्ते अणंतकालं च सुयसमए ॥१॥” आकर्षणमाकर्षः-एकस्मिन्नानाभवेषु वा पुनः पुनः सामायिकस्य ग्रहणानि प्रतिपत्तय इति वाच्यं, तच वक्ष्यति-"तिण्हं सहसपुहुत्तं सयप्पुहुत्तं च होइ विरईए । एगभवे आगरिसा एवइया दाहोंति नायव्वा ॥१॥ तिण्ह सहस्समसंखा सहसपुहुत्तं च होह विरईए। नाणाभवे आगरिसा एवइया हुंति नायव्वा ॥२॥” इति, 'फासण'त्ति कियत् क्षेत्रं सामायिकवन्तः स्पृशन्तीत्यभिधानीयं, तच्चैवम्-"सम्मत्तचरणसहिया सव्वं लोगं फुसे निरवसेसं । सत्त य चउदसभाए पंच य सुयदेसविरईए॥१॥” इत्यादि, १ कालोऽनन्तश्च श्रुते अर्धपरावर्तश्च देशोनः । आशातनाबहुलानामुत्कृष्टमन्तरं भवति ॥१॥ २ सम्यक्त्वश्रुतागारिणामावलिकासङ्ख्यभागमात्रास्तु । अष्टसमयाश्चारित्रे सर्वेषु जघन्यतः समयः ॥ १ ॥ ३ सम्यक्त्वदेशविरताः पल्यस्यासयभागमात्रास्तु । अष्टभवाश्चारित्रेऽनन्तकालश्च श्रुतसमये ॥१॥ ४ त्रयाणां सहस्रपृथक्त्वं शतपृथक्त्वं च भवति विरतौ । एकस्मिन् भवे आकर्षा एतावन्तो भवन्ति ज्ञातव्याः॥१॥ त्रयाणां सहस्रमसङ्ख्याः सहस्रपृथक्त्वं च भवति विरतौ । नानाभवेष्वाकर्षा एतावन्तो भवन्ति ज्ञातव्याः॥२॥ ५ सम्यक्त्वचरणसहिताः सर्वे लोकं स्पृशेभिरवशेषम् । सप्त च चतुर्दशभागान् पञ्च च श्रुतदेशविरयोः॥१॥ ANASA For Private Personal use only in duetan jainelibrary.org

Loading...

Page Navigation
1 ... 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546