Book Title: Anuyogadwarasutram Uttarardham
Author(s): Hemchandracharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 541
________________ यिक एवाभ्युपगच्छति, ज्ञानात्मकत्वेन प्रधानमुक्तिकारणत्वात् , देशविरतिसर्वविरतिसामायिके तु नेच्छति, ज्ञानकार्यत्वेन गौणत्वात् तयोरिति गाथार्थः॥ विचारितं ज्ञाननयमतेन सामायिकम्, अथ क्रियानयमतेन तद्विचार्यते-तत्रासौ क्रियैव सकलपुरुषार्थसिद्धेः प्रधानं कारणमिति मन्यमानो ज्ञाननयमतव्याख्यातामेव गाथामाह-नायम्मी'त्यादि, इयं च क्रियानयमतेनेत्थं व्याख्यायते-इह ज्ञाते ग्रहीतव्ये अग्रहीतव्ये चैवार्थे सर्वामपि पुरुषार्थसिद्धिमभिलषता यतितव्यमेव-प्रवृत्त्यादिलक्षणा क्रियैव कर्तव्येति, एवमत्र व्याख्याने एवकारः खस्थान एव योज्यते, एवं च सति ज्ञातेऽप्यर्थे क्रियैव साध्या, ततो ज्ञानं क्रियोपकरणत्वाद्गौणमित्यतः सक|लस्यापि पुरुषार्थस्य क्रियैव प्रधानं कारणमित्येवं य उपदेशः स नयः प्रस्तावात् क्रियानयः, शेषं पूर्ववद् । अ४ यमपि वपक्षसिद्धये युक्तीरुद्भावयति-ननु क्रियैव प्रधानं पुरुषार्थसिद्धिकारणं, यत आगमेऽपि तीर्थकरगण-14 धरैः क्रियाविकलानां ज्ञानं निष्फलमेव उक्तं, 'सुबहुंपि सुयमहीयं किं काही चरणविप्पमुक्कस्स ?।अंधस्स जह पलिता दीवसयसहस्सकोडीवि ॥१॥ नाणं सविसयनिययं न नाणमित्तेण कजनिष्फत्ती । मग्गण्णू दिटुंतो होई सचिट्ठो अचिट्ठोय ॥२॥ जाणतोऽविय तरि काइयजोगं न जुजइ जो उ । सो वुज्झइ सोएणं एवं नाणी चरणहीणो ॥ ३॥ जहा खरो चंदणभारवाही"त्यादि तथा अन्यैरप्युक्तम्-"क्रियैव फलदा पुंसां, न १ सुबहपि श्रुतमधीतं किं करिष्यति चरणविप्रमुक्तस्य ! । अन्धस्य यथा प्रदीप्ता दीपशतसहस्रकोव्यपि ॥१मानं सविषयनियतं न ज्ञानमात्रेण कार्यनिष्पत्तिः । |मार्गज्ञो दृष्टान्तो भवति सचेष्टोऽचेष्टश्च ॥२॥ जानन्नपि तरीतुं कायिकयोग न युनक्ति यस्त। स उपवे श्रोतसा एवं ज्ञानी चरणहीनः ॥३॥ यथा खरचन्दनभारवाही Jan Education For Private & Personal Use Only ainelibrary.org

Loading...

Page Navigation
1 ... 539 540 541 542 543 544 545 546