________________
साम्यमात्रादित्यलं विस्तरेण ॥ निक्षेपलक्षणं द्वितीयमनुयोगद्वारं समाप्तम् ॥ १५४ ॥ अथ तृतीयमनुयोगद्वारं निरूपयितुमाह
से किं तं अणुगमे ?, २ दुविहे पण्णत्ते, तंजहा-सुत्ताणुगमे अ निजुत्तिअणुगमे अ। से किं तं निज्जुत्तिअणुगमे ?, २तिविहे पण्णत्ते, तंजहा-निक्खेवनिज्जुत्तिअणुगमे उवग्घायनिज्जुत्तिअणुगमे सुत्तप्फासिअनिज्जुत्तिअणुगमे । से किं तं निक्खेवनिज्जुत्तिअणुगमे?, २ अणुगए, से तं निक्खेवनिज्जुत्तिअणुगमे । से किं तं उवग्घायनिज्जुत्तिअणुगमे ?, २ इमाहिं दोहिं मूलगाहाहि अणुगंतव्यो, तंजहा-उद्देसे १ निदेसे अ २ निग्गमे ३ खेत्त ४ काल ५ पुरिसे य ६ । कारण ७ पञ्चय ८ लक्खण ९ नए १० समोआरणाणुमए ११ ॥ १॥ किं १२ कइविहं १३ कस्स १४ कहिं १५ केसु २६ कहं १७ किच्चिरं हवइ कालं १८? । कइ १९ संतर २० मविरहियं २१ भवा २२ गरिस २३फासण २४ निरुत्ती २५॥२॥ से तं उवग्घायनिज्जुत्तिअणुगमे ।
Jain Education d
e
For Private & Personel Use Only
Collainelibrary.org