Book Title: Anuyogadwarasutram Uttarardham
Author(s): Hemchandracharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 501
________________ CCCCCCRECAUTOCACANCEOCOM पितः॥ अत्र च प्रस्तुते आवश्यके विचार्यमाणे सामायिकाद्यध्ययनमपि क्षायोपशमिकभावरूपत्वात् पूर्वोक्तेज्वानुपूर्व्यादिभेदेषु क समवतरतीति निरूपणीयमेव, शास्त्रकारप्रवृत्तैरन्यत्र तथैव दर्शनात्, तच सुखावसे| यत्वादिकारणात् सूत्रे न निरूपित, सोपयोगत्वात् स्थानाशून्यत्वार्थ किञ्चिद्वयमेव निरूपयामः-तत्र सामायिकं चतुर्विशतिस्तव इत्याशुत्कीर्तनविषयत्वात्सामायिकाध्ययनमुत्कीर्तनानुपू- समवतरति, तथा गणनानुपूयां च, तथाहि-पूर्व्यानुपूर्व्या गण्यमानमिदं प्रथम, पश्चानुपूर्व्या तु षष्ठम्, अनानुपूर्ध्या तु द्वयादिस्थानवृत्तित्वादनियतमिति प्रागेवोक्तं, नानि च औदयिकादिभावभेदात्षण्णामपि प्रागुक्तम्, तत्र सामायिकाध्य| यनं श्रुतज्ञानरूपत्वेन क्षायोपशमिकभाववृत्तित्वात् क्षायोपशमिकभावनानि समवतरति, आह च भाष्यकार:-"छबिहनामे भावे खओवसमिए सुयं समोयरइ । जं सुयनाणावरणक्खओवसमयं तयं सव्वं ॥१॥ प्रमाणे च द्रव्यादिभेदैः प्राग्निीते जीवभावरूपत्वाद् भावप्रमाणे इदं समवतरतीति, उक्तं च-"देव्वाइचउन्भेयं पमीयए जेण तं पमाणंति । इणमज्झयणं भावोत्ति भाव[प]माणे समोयरइ ॥१॥" भावप्रमाणं च गुणनयसङ्ख्याभेदतस्त्रिधा प्रोक्तं, तत्रास्य गुणसङ्ख्याप्रमाणयोरेवावतारो, नयप्रमाणे तु यद्यपि-आसज्ज उ सोयारं नए नयविसारओ बूया'इत्यादिवचनात् कचिन्नयसमवतार उक्तः, तथापि साम्प्रतं तथाविधनयविचारा १ षड्विधनाम्नि भावे क्षायोपशमिके श्रुतं समवतरति । यस्मात् श्रुतज्ञानावरणक्षयोपशमजं तकत्सर्वम् ॥१॥ २ द्रव्यादिचतुर्भेदं प्रमीयते येन तत्प्रमाण| मिति । इदमध्ययनं भाव इति भावप्रमाणे समवतरति ॥ २॥ ३ आसाद्य तु श्रोतारं नयान् नयविशारदो ब्रूयात्. Jain Education For Private Personal Use Only ainelibrary.org

Loading...

Page Navigation
1 ... 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546