Book Title: Anuyogadwarasutram Uttarardham
Author(s): Hemchandracharya,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
-SAROKAROSCOROSSAGAROOSSAGES
यासङ्ख्येयकं त्रिविधं बिभणिषुराह-जहण्णयं असंखिज्जासंखेजय मित्यादि, इदं तु सूत्रं भावितार्थमेव, नवरं पडिपुण्णोत्ति-परिपूर्णो, रूपं न पात्यत इत्यर्थः, अहवेत्याद्यपि गतार्थम् । तेण परमित्यादि, ततः परमसख्येयासख्येयकस्य असङ्ख्येयान्यजघन्योत्कृष्टस्थानानि भवन्ति, यावदुत्कृष्टासख्येयासडूख्येयकं न प्रामोति। अत्र विनेयः प्रश्नयति-'उक्कोसं असंखेज्जासंखेजकं केत्तियमित्यादि, अत्रोत्तरम्-'जहण्णयं असंखेजासंखेजमित्यादि, जघन्यमसख्येयासङ्ख्येयकं यावद्भवतीति शेषः, तावत्प्रमाणानां जघन्यासङ्ख्येयास-ख्येयकमात्राणां जघन्यासङ्ख्येयासंख्येयकरूपसख्यानामित्यर्थः, राशीनामन्योऽन्यमभ्यासः-परस्परं गुणनाखरूपः एकेन रूपेणोनः उत्कृष्टमसङ्ख्येयास-ख्येयकं भवति, अयमत्र भावार्थ:-प्रत्येकं जघन्यासख्ययासङ्ख्येयकरूपा जघन्यासङ्ख्येयासडूख्येयक एव यावन्ति रूपाणि भवन्ति तावन्तो राशयो व्यवस्थाप्यन्ते, तैश्च परस्परगुणितैर्यो राशिर्भवति स एकेन रूपेण हीनः उत्कृष्टमसङ्ख्येयासख्येयकं प्रतिपत्तव्यम्, उदाहरणं चाब्राप्युत्कृष्टपरीतासङ्ख्ययकोक्तानुसारेण वाच्यम् , अत्र च यदेकं रूपं पातितं तदप्यत्र यदि गण्यते तदा जघन्यं परीतानन्तकं संपद्यते, अत एवेत्थं निर्दिशति-'अहवा जहण्णयं परित्ताणतय'मित्यादि, गतार्थमेव, इत्येकीयाचार्यमतं तावद्दर्शितम् । अन्ये त्वाचार्या उत्कृष्टमसङ्ख्येयासङ्ख्येयकमन्यथा प्ररूपयन्ति, तथाहिजघन्यासख्येयासङ्ख्ययकराशेर्वर्गः क्रियते, तस्यापि वर्गराशेः पुनर्वर्गो विधीयते, तस्यापि वर्गवर्गराशेः पुनरपि वर्गो निष्पाद्यते, एवं च वारत्रयं वर्गे कृतेऽन्येऽपि प्रत्येकमसख्येयखरूपा दश राशयस्तत्र प्रक्षिप्यन्ते,
Jain Education
For Private Personal Use Only
www.ainelibrary.org

Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546