SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ -SAROKAROSCOROSSAGAROOSSAGES यासङ्ख्येयकं त्रिविधं बिभणिषुराह-जहण्णयं असंखिज्जासंखेजय मित्यादि, इदं तु सूत्रं भावितार्थमेव, नवरं पडिपुण्णोत्ति-परिपूर्णो, रूपं न पात्यत इत्यर्थः, अहवेत्याद्यपि गतार्थम् । तेण परमित्यादि, ततः परमसख्येयासख्येयकस्य असङ्ख्येयान्यजघन्योत्कृष्टस्थानानि भवन्ति, यावदुत्कृष्टासख्येयासडूख्येयकं न प्रामोति। अत्र विनेयः प्रश्नयति-'उक्कोसं असंखेज्जासंखेजकं केत्तियमित्यादि, अत्रोत्तरम्-'जहण्णयं असंखेजासंखेजमित्यादि, जघन्यमसख्येयासङ्ख्येयकं यावद्भवतीति शेषः, तावत्प्रमाणानां जघन्यासङ्ख्येयास-ख्येयकमात्राणां जघन्यासङ्ख्येयासंख्येयकरूपसख्यानामित्यर्थः, राशीनामन्योऽन्यमभ्यासः-परस्परं गुणनाखरूपः एकेन रूपेणोनः उत्कृष्टमसङ्ख्येयास-ख्येयकं भवति, अयमत्र भावार्थ:-प्रत्येकं जघन्यासख्ययासङ्ख्येयकरूपा जघन्यासङ्ख्येयासडूख्येयक एव यावन्ति रूपाणि भवन्ति तावन्तो राशयो व्यवस्थाप्यन्ते, तैश्च परस्परगुणितैर्यो राशिर्भवति स एकेन रूपेण हीनः उत्कृष्टमसङ्ख्येयासख्येयकं प्रतिपत्तव्यम्, उदाहरणं चाब्राप्युत्कृष्टपरीतासङ्ख्ययकोक्तानुसारेण वाच्यम् , अत्र च यदेकं रूपं पातितं तदप्यत्र यदि गण्यते तदा जघन्यं परीतानन्तकं संपद्यते, अत एवेत्थं निर्दिशति-'अहवा जहण्णयं परित्ताणतय'मित्यादि, गतार्थमेव, इत्येकीयाचार्यमतं तावद्दर्शितम् । अन्ये त्वाचार्या उत्कृष्टमसङ्ख्येयासङ्ख्येयकमन्यथा प्ररूपयन्ति, तथाहिजघन्यासख्येयासङ्ख्ययकराशेर्वर्गः क्रियते, तस्यापि वर्गराशेः पुनर्वर्गो विधीयते, तस्यापि वर्गवर्गराशेः पुनरपि वर्गो निष्पाद्यते, एवं च वारत्रयं वर्गे कृतेऽन्येऽपि प्रत्येकमसख्येयखरूपा दश राशयस्तत्र प्रक्षिप्यन्ते, Jain Education For Private Personal Use Only www.ainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy