________________
अनु. २५
Jain Education
वा जीवाण वा अजीवाण वा तदुभयस्स वा तदुभयाण वा पमाणेत्ति नामं कज्जइ सेतं णामप्पमाणे ।
अत्रोत्तरं - 'पमाणे चव्विहे इत्यादि, प्रमीयते - परिच्छिद्यते वस्तु निश्चीयतेऽनेनेति प्रमाणं नामस्थापनाद्रव्यभावखरूपं चतुर्विधम् । अथ किं तन्नामप्रमाणं ?, नामैव वस्तुपरिच्छेदहेतुत्वात् प्रमाणं नामप्रमाणं, तेन हेतुभूतेन किं नाम भवतीति प्रश्नाभिप्रायः एवमन्यत्रापि भावनीयम्, अत्रोत्तरमुच्यते-यस्य जीवस्य वा अजीवस्य वा जीवानां वा अजीवानां वा तदुभयस्य वा तदुभयानां वा यत्प्रमाणमिति नाम क्रियते तन्नामप्रमाणं, न तत्स्थापनाद्रव्यभावहेतुकं, अपि तु नाममात्रविरचनमेव तत्र हेतुरिति तात्पर्यम् ।
से किं तं ठवणप्पमाणे १, २ सत्तविहे पण्णत्ते, तंजहा - णक्खत्तदेवयकुले पासंडगणे अजीविआहेउं । आभिप्पाइअणामे ठवणानामं तु सत्तविहं ॥ १ ॥ से किं तं णक्खतणामे ?, २ कित्तिआहिं जाए कित्तिए कित्तिआदिवणे कित्तिआधम्मे कित्तिआसम्मे कित्तिदेवे कित्तिआदासे कित्तिआसेणे कित्तिआरक्खिए रोहणीहिं जाए रोहिणिए रोहिणिदिने रोहिणिधम्मे रोहिणिसम्मे रोहिणिदेवे रोहिणिदासे रोहिणिसेणे रोहि
For Private & Personal Use Only
jainelibrary.org