SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ अनु. २५ Jain Education वा जीवाण वा अजीवाण वा तदुभयस्स वा तदुभयाण वा पमाणेत्ति नामं कज्जइ सेतं णामप्पमाणे । अत्रोत्तरं - 'पमाणे चव्विहे इत्यादि, प्रमीयते - परिच्छिद्यते वस्तु निश्चीयतेऽनेनेति प्रमाणं नामस्थापनाद्रव्यभावखरूपं चतुर्विधम् । अथ किं तन्नामप्रमाणं ?, नामैव वस्तुपरिच्छेदहेतुत्वात् प्रमाणं नामप्रमाणं, तेन हेतुभूतेन किं नाम भवतीति प्रश्नाभिप्रायः एवमन्यत्रापि भावनीयम्, अत्रोत्तरमुच्यते-यस्य जीवस्य वा अजीवस्य वा जीवानां वा अजीवानां वा तदुभयस्य वा तदुभयानां वा यत्प्रमाणमिति नाम क्रियते तन्नामप्रमाणं, न तत्स्थापनाद्रव्यभावहेतुकं, अपि तु नाममात्रविरचनमेव तत्र हेतुरिति तात्पर्यम् । से किं तं ठवणप्पमाणे १, २ सत्तविहे पण्णत्ते, तंजहा - णक्खत्तदेवयकुले पासंडगणे अजीविआहेउं । आभिप्पाइअणामे ठवणानामं तु सत्तविहं ॥ १ ॥ से किं तं णक्खतणामे ?, २ कित्तिआहिं जाए कित्तिए कित्तिआदिवणे कित्तिआधम्मे कित्तिआसम्मे कित्तिदेवे कित्तिआदासे कित्तिआसेणे कित्तिआरक्खिए रोहणीहिं जाए रोहिणिए रोहिणिदिने रोहिणिधम्मे रोहिणिसम्मे रोहिणिदेवे रोहिणिदासे रोहिणिसेणे रोहि For Private & Personal Use Only jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy