SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ अनुयो० मलधारीया वृत्तिः उपक्र. माधि ॥१४४॥ दसणी चरित्तेणं चरित्ती, से तं पसत्थे। से किं तं अपसत्थे?, २ कोहेणं कोही माणेणं माणी मायाए मायी लोहेणं लोही, से तं अपसत्थे, से तं भावसंजोगे, से तं संजोएणं। संयोगः-सम्बन्धः, स चतुर्विधः प्रज्ञप्तः, तद्यथा-द्रव्यसंयोग इत्यादि, सर्व सूत्रसिद्धमेव, नवरं-सचित्तद्रव्यसंयोगेन गावोऽस्य सन्तीति गोमानित्यादि, अचित्तद्रव्यसंयोगेन छत्रमस्यास्तीति छत्रीत्यादि, मिश्रद्र-18 व्यसंयोगेन हलेन व्यवहरतीति हालिक इत्यादि, अत्र हलादीनामचेतनत्वाद् बलीवानां सचेतनत्वान्मिश्रद्रव्यता भावनीया, क्षेत्रसंयोगाधिकारे भरते जातो भरते वाऽस्य निवास इति तत्र जातः (का ०५०७) सोऽस्य निवास इति वाऽण्प्रत्यये भारतः, एवं शेषेष्वपि भावना कार्या, कालसंयोगाधिकारे सुषमसुषमायां जात इति 'सप्तमी पञ्चम्यन्ते जनेर्ड' (का०रू०६९१) इति डप्रत्यये सुषमसुषमजः एवं सुषमजादिष्वपि भावनीयं, भावसंयोगाधिकारे भाव:-पर्यायः, स च द्विधा-प्रशस्तो ज्ञानादिरप्रशस्तश्च क्रोधादिः, शेषं सुगमम् , इदमपि संयोगप्रधानतया प्रवृत्तत्वागौणाद्भिद्यत इति ९॥ से किं तं पमाणेणं ?, २ चउविहे पण्णत्ते, तंजहा-नामप्पमाणे ठवणप्पमाणे दवप्पमाणे भावप्पमाणे। से किं तं नामप्पमाणे?, २ जस्स णं जीवस्स वा अजीवस्स SARKARSHAN ॥१४४॥ Jain Education in For Private Personal use only linelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy