Book Title: Anuyogadwarasutram Uttarardham
Author(s): Hemchandracharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 468
________________ वृत्तिः अनुयो मलधारीया | उपक्रमे प्रमाणद्वार ॥२३२॥ वरकवाडवच्छा फलिहभुआ दुंदुहित्थणिअघोसा। सिरिवच्छंकिअवच्छा सव्वेऽवि जिणा चउव्वीसं ॥१॥ संतयं असंतएणं उवमिजइ, जहा संताई नेरइअतिरिक्खजोणिअमणुस्सदेवाणं आउआई असंतएहिं पलिओवमसागरोवमेहिं उवमिजंति, असंतयं संतएणं उ० तं०-परिजुरिअपेरंतं चलंतबिंटं पडंतनिच्छीरं । पत्तं व वसणपत्तं कालप्पत्तं भणइ गाहं ॥ १॥ जह तुब्भे तह अम्हे तुम्हेऽवि अ होहिहा जहा अम्हे । अप्पाहेइ पडतं पंडुअपत्तं किसलयाणं ॥२॥णवि अस्थि णवि अ होही उल्लावो किसलपंडुपत्ताणं । उवमा खल्लु एस कया भविअजणविवोहणट्ठाए ॥ ३ ॥ असंतयं अ संतएहिं उवमिज्जइ, जहा खरविसाणं तहा ससविसाणं । से तं ओवम्मसंखा। सङ्ख्यानं सङ्ख्या-परिच्छेदो वस्तुनिर्णय इत्यर्थः, औपम्येन उपमाप्रधाना वा सङ्ख्या औपम्यसङ्ख्या, इयं चोपमानोपमेययोः सत्त्वासत्त्वाभ्यां चतुर्दा, तद्यथा-'संतयं संतएण'मित्यादि, तत्र प्रथमभङ्गे तीर्थकरादेरुपमेयस्य कपाटादिना उपमानेन वरूपं संख्यायते-निश्चीयते इत्यौपम्यसङ्ख्यात्वं भावनीयं, यस्य तीर्थकराः स्वरूपतो निश्चिता भवन्ति तस्य पुरवरकपाटोपमवक्षसो-नगरपरिघोपमबाहवस्ते भवन्तीत्याग्रुपमया तत्वरूप राय चतुर्दा, तद्यथा- इत्यौपम्यसङ्ख्यात्वं भावन्तीत्याग्रुपमया त ॥२३२॥ Jain Education in For Private & Personel Use Only R ainelibrary.org

Loading...

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546