Book Title: Anuyogadwarasutram Uttarardham
Author(s): Hemchandracharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 473
________________ 45464549 से किं तं अणंतए?, २ तिविहे पण्णत्ते, तंजहा-परित्ताणंतए जुत्ताणंतए अणंताणंतए । से किं तं परित्ताणतए?, २ ति० ५०, तं-जहण्णए उक्कोसए अजहण्णमणुक्को. सए । से किं तं जुत्ताणंतए?, २ तिविहे पण्णत्ते, तंजहा-जहण्णए उक्कोसए अजहपणम० । से किं तं अणंताणंतए?, २ दुविहे पण्णत्ते, तंजहा-जहण्णए अजहण्णमणुकोसए । जहण्णयं संखेजयं केवइ होइ?, दोरूवयं, तेणं परं अजहण्णमणुक्कोस याई ठाणाई जाव उक्कोसयं संखेजयं न पावइ । एतावन्त एते इति सख्यानं गणनसङ्ख्या, तत्र 'एगो गणणं न उवेई' एकस्तावद्गणनं-सख्यां नोपैति, यत एकस्मिन् घटादौ दृष्टे घटादि वस्त्विदं तिष्ठतीत्येवमेव प्रायः प्रतीतिरुत्पद्यते, नैकसङ्ख्याविषयत्वेन, अथवा आदानसमर्पणादिव्यवहारकाले एक वस्तु प्रायो न कश्चिद्गणयत्यतोऽसंव्यवहार्यत्वादल्पत्वाद्वा नैको गणनसङ्ख्यामवतरति, तस्माद्विप्रभृतिरेव गणनसङ्ख्या, सा च सङ्ख्येयकादिभेदभिन्ना, तद्यथा-सख्ये★ यकमसङ्ख्येयकमनन्तकं, तत्र सङ्ख्येयकं जघन्यादिभेदात् त्रिविधम्, असङ्ख्येयकं तु परीतासङ्ख्ये-12 यकं युक्तासङ्ख्येयकं असख्येयासङ्ख्यकं, पुनरेकैकं जघन्यादिभेदात्रिविधमिति सर्वमपि नवविधम् , अ -अनु. ४० Jan Education Intematon For Private sPersonal use Only M ainelibrary.org

Loading...

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546