________________
45464549
से किं तं अणंतए?, २ तिविहे पण्णत्ते, तंजहा-परित्ताणंतए जुत्ताणंतए अणंताणंतए । से किं तं परित्ताणतए?, २ ति० ५०, तं-जहण्णए उक्कोसए अजहण्णमणुक्को. सए । से किं तं जुत्ताणंतए?, २ तिविहे पण्णत्ते, तंजहा-जहण्णए उक्कोसए अजहपणम० । से किं तं अणंताणंतए?, २ दुविहे पण्णत्ते, तंजहा-जहण्णए अजहण्णमणुकोसए । जहण्णयं संखेजयं केवइ होइ?, दोरूवयं, तेणं परं अजहण्णमणुक्कोस
याई ठाणाई जाव उक्कोसयं संखेजयं न पावइ । एतावन्त एते इति सख्यानं गणनसङ्ख्या, तत्र 'एगो गणणं न उवेई' एकस्तावद्गणनं-सख्यां नोपैति, यत एकस्मिन् घटादौ दृष्टे घटादि वस्त्विदं तिष्ठतीत्येवमेव प्रायः प्रतीतिरुत्पद्यते, नैकसङ्ख्याविषयत्वेन, अथवा आदानसमर्पणादिव्यवहारकाले एक वस्तु प्रायो न कश्चिद्गणयत्यतोऽसंव्यवहार्यत्वादल्पत्वाद्वा नैको गणनसङ्ख्यामवतरति, तस्माद्विप्रभृतिरेव गणनसङ्ख्या, सा च सङ्ख्येयकादिभेदभिन्ना, तद्यथा-सख्ये★ यकमसङ्ख्येयकमनन्तकं, तत्र सङ्ख्येयकं जघन्यादिभेदात् त्रिविधम्, असङ्ख्येयकं तु परीतासङ्ख्ये-12
यकं युक्तासङ्ख्येयकं असख्येयासङ्ख्यकं, पुनरेकैकं जघन्यादिभेदात्रिविधमिति सर्वमपि नवविधम् , अ
-अनु. ४०
Jan Education Intematon
For Private sPersonal use Only
M
ainelibrary.org