SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ अनुयो० मलधा रीया ॥ २३४ ॥ Jain Education In सङ्ख्येयान्यङ्गानि एषा कालिकश्रुतपरिमाणसङ्ख्या, एवं दृष्टिवादेऽपि भावना कार्या, नवरं प्राभृतादयः पूर्वान्तर्गताः श्रुताधिकारविशेषाः । 'से त' मित्यादि निगमनद्वयम् ॥ से किं तं जाणणासंखा' इत्यादि, 'जाणणा' ज्ञानं संख्यायते - निश्चीयते वस्त्वनयेति सङ्ख्या, ज्ञानरूपा सङ्ख्या ज्ञानसङ्ख्या, का पुनरियम् ?, उच्यते, यो देवदत्तादिर्यच्छन्दादिकं जानाति स तज्जानाति, तच्च जानन्नासावभेदोपचाराद् ज्ञानसङ्ख्येत्युपस्कारः, शेषं पाठसिद्धम् ॥ से किं तं गणणासंखा ?, २ एक्को गणणं न उवेइ, दुप्पभिइ संखा, तंजहा - संखेज्जए असंखेज अनंतए । से किं तं संखेज्जए ?, २ तिविहे पण्णत्ते, तंजहा- जहण्णए उक्को - सए अजहण्णमणुक्कोसए । से किं तं असंखेज्जए ?, २ तिविहे पण्णत्ते, तंजहा - परितासंखेज्जए जुत्तासंखेज्जए असंखेज्जासंखेज्जए । से किं तं परित्तासंखेज्जए ?, २ तिविहे पण्णत्ते, तंजहा- जहणए उक्कोसए अजहण्णमणुक्कोसए । से किं तं जुत्तासंखेजए ?, २ तिविहे पण्णत्ते, जहा जहण्णए उक्कोसए अजहण्णमणुक्कोसए । से किं तं असंखेज्जासंखेज्जए ?, २ तिविहे पण्णत्ते, तंजहा- जहण्णए उक्कोसए अजहण्णमणुकोसए । For Private & Personal Use Only वृत्तिः उपक्रमे प्रमाणद्वारं ॥ २३४ ॥ ainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy