Book Title: Anuyogadwarasutram Uttarardham
Author(s): Hemchandracharya,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
अनुयो०
मलधा
रीया
॥ २३४ ॥
Jain Education In
सङ्ख्येयान्यङ्गानि एषा कालिकश्रुतपरिमाणसङ्ख्या, एवं दृष्टिवादेऽपि भावना कार्या, नवरं प्राभृतादयः पूर्वान्तर्गताः श्रुताधिकारविशेषाः । 'से त' मित्यादि निगमनद्वयम् ॥ से किं तं जाणणासंखा' इत्यादि, 'जाणणा' ज्ञानं संख्यायते - निश्चीयते वस्त्वनयेति सङ्ख्या, ज्ञानरूपा सङ्ख्या ज्ञानसङ्ख्या, का पुनरियम् ?, उच्यते, यो देवदत्तादिर्यच्छन्दादिकं जानाति स तज्जानाति, तच्च जानन्नासावभेदोपचाराद् ज्ञानसङ्ख्येत्युपस्कारः, शेषं पाठसिद्धम् ॥
से किं तं गणणासंखा ?, २ एक्को गणणं न उवेइ, दुप्पभिइ संखा, तंजहा - संखेज्जए असंखेज अनंतए । से किं तं संखेज्जए ?, २ तिविहे पण्णत्ते, तंजहा- जहण्णए उक्को - सए अजहण्णमणुक्कोसए । से किं तं असंखेज्जए ?, २ तिविहे पण्णत्ते, तंजहा - परितासंखेज्जए जुत्तासंखेज्जए असंखेज्जासंखेज्जए । से किं तं परित्तासंखेज्जए ?, २ तिविहे पण्णत्ते, तंजहा- जहणए उक्कोसए अजहण्णमणुक्कोसए । से किं तं जुत्तासंखेजए ?, २ तिविहे पण्णत्ते, जहा जहण्णए उक्कोसए अजहण्णमणुक्कोसए । से किं तं असंखेज्जासंखेज्जए ?, २ तिविहे पण्णत्ते, तंजहा- जहण्णए उक्कोसए अजहण्णमणुकोसए ।
For Private & Personal Use Only
वृत्तिः उपक्रमे
प्रमाणद्वारं
॥ २३४ ॥
ainelibrary.org

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546