Book Title: Anusandhan 2012 07 SrNo 59
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________ जून - 2012 नोपलभ्यते तत् तदसदिति व्याप्तिरपि सर्वदर्शनवतां सम्मता / उदाहृतिरपि एषा निर्दोषतामासादयति / उपनयोऽपि न्याय्यो विदधे / अवसायोऽप्ययमवसितत्वाददोषः / इति प्रतिपादयामासे दोषोद्धारः / / तथा प्रमाभिरनुपलभ्यमानत्वादिति हेतुर्भाव्यते / यथा - स्पर्शनसंवेदसने (वेदने)न नृपहंसरूतपूरिततूल्यादीनामेव मृदुत्वादेरुपलम्भः, न तु मृद्वादिरूपः सर्ववित् / रसनेनाऽपि मधुराम्लादीनामेव फलावस्थितानां वेदनं तेन, न पुनरसौ अम्लादिरूपः / नासया पुनः शाल्योदनादिपरिमलस्योपलम्भो, न पुनरयं तीर्थकृत्परिमलस्वरूपः / रूपसंवेदनेनाऽपि हस्त्यादिवदेष नोपलभ्यते / श्रोत्रं पुनर्भम्भाभेरीशब्दानामुपलम्भनायाऽलं, नाऽप्यसौ तीर्थपतिर्भवदीयः शब्दस्वरूपः, येन श्रोत्रसंवेदनेन संवेद्यः स्यात् / अनुमानमपि नाऽत्र प्रवर्तते / तद्धि हेतुदर्शनात् साध्यस्य प्रतिपत्तये बोभवतीति / यथा नभोवाहिनीं धूमलतां विदित्वा अधस्तात् वह्निसम्भवः स्यात् / नाऽत्र हेतुरुपलभ्यते सर्ववेतृसिद्धये / तस्माद् नाऽनुमानं तद्विषये वरीवृत्यते / ___नाऽपि शाब्दमत्रोत्सहते / वितथमपि सम्भाव्यते विप्रतारयितृपुरुषस्येव / नाऽप्युपमानं समुल्लसति / तद्धि दृश्यमानयोर्द्वयोर्वस्तुनोः सादृश्याद् भवति, समुद्रवत् सरोवरमित्यादिषु स्यात् / नाऽपीह सर्वविदः सम्बन्धे सादृश्यं नयनविषये(यं?) सम्भाव्यते, अविद्यमानत्वात् तस्य / नाऽप्यर्थापत्तिर्मानमत्रोल्लसति / यथा - पीनो देवदत्तो, न पुनः प्साति वासरे, अर्थाद् निशायां प्सातीत्यवधार्यते / तस्मादेषः संवेदनानामभावेऽभावसंवेदनस्यैव तीर्थनाथो विषयतां समासादयति / उक्तं च - "प्रमाणपञ्चकं यत्रे"त्यादि / इति मीमांसाविदां सर्ववेदनिषेद्धव्येऽभिप्रायः / अत्राऽर्थे वदन्ति प्रत्युत्तरमार्हताः प्रतिवादिनः / तथाहि - अनुपलभ्यमानत्वं हि वादिन् ! भवदीयम् आहोस्वित् सर्वेषामपि देहिनाम् ? तत्र यदि भवदीयं संवेदनं यत्र यत्र नोल्लसति तत् तद् नाऽस्तीति / एवं तर्हि

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161