Book Title: Anusandhan 2012 07 SrNo 59
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
६६
अनुसन्धान-५९
अतः स्मृतिप्रामाण्याद् मन्यामहे जातिः तावद् ब्राह्मणो न भवति ।
अथ मन्यसे ब्राह्मणः तावत् तेषां पिता, ततो ब्राह्मणा इति । यद्येवं दास्याः पुत्रा अपि ब्राह्मणजनिता ब्राह्मणा भवेयुः । न चैतद् भवतामिष्टम् । किञ्च यदि ब्राह्मणपुत्रो ब्राह्मणः तहि ब्राह्मणाभावः प्राप्नोति । इदानीन्तनेषु ब्राह्मणेषु पितरि सन्देहाद् गोत्रब्राह्मणमारभ्य ब्राह्मणीनां शूद्राभिगमात् । ततो जातिर्ब्राह्मणो न भवति । मानवधर्मप्रामाण्यादपि । उक्तं हि मानवे धर्मे -
"सद्यः पतति मांसेन, लाक्षया लवणेन च । त्र्यहाच्च शूद्रो भवति, ब्राह्मणः क्षीरविक्रयी ॥ आकाशगामिनो विप्राः, पतिताः मांसभक्षणात् ।
विप्राणां पतनं दृष्ट्वा, ततो मांसानि वर्जयेत् ॥" अतो मानवधर्मप्रामाण्याद् जातिः तावद् ब्राह्मणो न भवति । यदि जातिर्ब्राह्मणः स्यात् तदा शूद्रता नोपपद्यते । किं खलु दुष्टोऽप्यश्वः शूकरो भवति ? तस्माद् जातिरपि ब्राह्मणो न भवति ।
शरीरमपि ब्राह्मणो न भवति । कस्मात् ? यदि ब्राह्मणः स्यात् तर्हि पावको ब्रह्महा भवेत् । ब्रह्महत्या च बन्धूनां शरीरदहनाद् भवेत् । ब्राह्मणशरीरनिस्यन्दजाताश्च क्षत्रियवैश्यशूद्रा अपि ब्राह्मणाः स्युः । न चैतदिष्टम् । ब्राह्मणशरीरविनाशाच्च यजनयाजनाध्ययनाध्यापनदानप्रतिग्रहादीनां ब्राह्मणशरीरजनितानां फलस्याऽपि नाशः स्यात् ।
ज्ञानमपि ब्राह्मणो न भवति । कस्मात् ? ज्ञानबाहुल्यात् । ये ये ज्ञानवन्तः शूद्राः ते सर्वे ब्राह्मणाः स्युः । दृश्यन्ते क्वचित् शूद्राः छन्दोवेदव्याकरणमीमांसासाङ्ख्यवैशेषिकलग्नजीविकादिसर्वशास्त्रार्थविदः । न चैते ब्राह्मणाः स्युः । अतो मन्यामहे ज्ञानमपि ब्राह्मणो न भवति ।
आचारोऽपि ब्राह्मणो न भवति । कुतः ? यदि आचारोऽपि ब्राह्मणः स्यात्, ये आचारवन्तः शूद्राः ते सर्वे ब्राह्मणाः स्युः । दृश्यन्ते च नटभटकैवर्तप्रभृतयः प्रचण्डतराचारवन्तो, न चैते ब्राह्मणा भवन्ति । तस्मादाचारोऽपि ब्राह्मणो न भवति ।
कर्माऽपि ब्राह्मणो न भवति । दृश्यन्ते हि क्षत्रियविट्शूद्रा यजनयाजना

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161