Book Title: Anusandhan 2012 07 SrNo 59
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
६८
अनुसन्धान-५९
शुश्रूषयैव तेषां धर्मो भवति । चतुर्पु वर्णेष्वन्ते भणनात् ते नीचा इति । यद्यैवं, इन्द्रोऽपि नीचः स्यात् । 'श्वयुवमघोनां' च सूत्रकरणात्, श्वा इति कुक्कुरः, युवा इति पुरुषः, मघवा इति सुरेन्द्रः । तयोः श्व-पुरुषयोरिन्द्र एव नीचः स्यात् । न चैतदिष्टं, किं वचनमात्रेण दोषो भवति ? तथाच - उमामहेश्वरौ, काकमयूरौ, दन्तौष्ठमिति लोकैः प्रयुज्यते । न च दन्ताः प्रागुत्पन्नाः उमा वा । केवलं वर्णसमासमात्रं क्रियते ब्राह्मणक्षत्रियविट्शूद्रा इति । तस्माद् या भवदीया प्रतिज्ञा 'ब्राह्मणशुश्रूषयैव तेषां धर्मो भवति' सा व्याहता । किं वाऽनिश्चितोऽयं ब्राह्मणप्रसङ्गः । उक्तं हि मानवे धर्मे -
"वृषलाफेनपीनस्य, निःश्वासोपहतस्य च । तत्रैव च प्रसूतस्य, ब्रह्मत्वं नोपलभ्यते ॥१॥ शूद्रीहस्तेन यो भुङ्क्ते, मासमेकं निरन्तरम् । जीवमानो भवेत् शूद्रो, मृतः श्वा स तु जायते ॥२॥ शूद्रीपरिवृतो विप्रः, शूद्री च गृहमेधिनी । वर्जितः पितृदेवाभ्यां, रौरवं सोऽधिगच्छति ॥३॥"
ततोऽमुष्य वचनस्य प्रामाण्यादनियतो ब्राह्मणप्रसङ्गः ।
किं चाऽन्यत् ? शूद्रोऽपि ब्राह्मणो भवति । को हेतुः ? इतीह मानवे धर्मेऽभिहितं -
"अरण्यागर्भसम्भूतः, कठिनो नाम महामुनिः । तपसा ब्राह्मणो जातः, तस्माद् जातिरकारणम् ॥१॥ हरिणीगर्भसम्भूत, ऋषिशृङ्गो महामुनिः । तपसा ब्राह्मणो जातः, तस्माद् जातिरकारणम् ॥२॥ कच्छपीगर्भसम्भूतो, नारदोऽथ महामुनिः ।। तपसा ब्राह्मणो जातः, तस्माद् जातिरकारणम् ॥३॥ ब्रह्मचर्येण ब्राह्मणः (?) न चैते ब्राह्मणीपुत्रा-स्ते लोके ब्राह्मणाः स्मृताः । शीलशौचमयं ब्रह्म, तस्मात् कुलमकारणम् ॥४॥ शीलं प्रधानं न कुलं प्रधानं, कुलेन किं शीलविवजितेन ?। एके नरा नीचकुले प्रसूताः, स्वर्गं गताः शीलमुपेत्य धीराः ॥५॥

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161