Book Title: Anusandhan 2012 07 SrNo 59
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________ 52 अनुसन्धान-५९ भोधरोदभोधरोदयादि च (यत्प्रभावादम्भोधिरम्भोधराळदेरुदयादि च ?), पम्फुल्यते समग्रा अपि सुरासुरनरेश्वरतीर्थङ्कर श्रीवल्लयः, शोशुष्यन्ते गवदुर्गतिः दुःखयवासकाः (?) / तदीदृशे धर्मकर्मणि प्रवर्तितव्य''मित्यादि / वादिनि सागरेन्दौ वृद्धोऽपि भद्रभाद्रपदीनाम्भोदोपमं वचः प्रपञ्चयन् आचष्ट - “भो भो आचार्यवर्या! भवतोऽवद्भिर्भवद्भिर्यदुक्तं 'धर्मस्य तप्ति(प्ति) कि(किं) न चिन्तयत ?', तदेतद् विचार्यते / सति हि धर्मिणि धर्माः चिन्त्यमानाः परिचिन्वन्ति चारुताम् / न च धर्मलक्षणो धर्मी कश्चिदुपलभ्यते यत्तप्तिचिन्तनं स[ङ्गतिम गति / कथमिति चेत् ? उच्यते, प्रमाणपथातिक्रान्तत्वात् / तदपि कथमिति चेत् ? एते ब्रूमः "प्रमाणं हि पञ्चप्रकारमुररीक्रियते / तद्यथा - प्रत्यक्षश्मनुमानरमुपमानं ३शाब्द४मर्थापत्तिश्च / तत्रापि प्रत्यक्षं पञ्चविधं - स्पर्शन१रसन२घ्राण३चक्षुः४ श्रोत्र५रूपग्राहकभेदात् / न च पञ्चविधेनाऽपि तेनैषः ग्रहीतुं शक्यः / यदेनं न कोऽपि (यन्न सः केनाऽपि) कदाप्युद्दामकामकामिनीकुचकलशवत् परिस्पृश्यते; नाऽपि भक्ष्यभोज्यलेह्यचूष्यपेयादिभेदभिन्नसरसर[स]वतीवद् रारस्यते, नाऽपि चम्पकाशोकपुन्नागनागकेसरसरोजराजिवद् जेघीयते, नाऽपि घटपटस्तम्भकुम्भाम्भोरुहादिपदार्थसार्थवद् दरीदृश्यते, नाऽपि रणद्वेणुवीणामृदुमृदङ्गध्रोङ्कारस्फीतसङ्गीतवत् शोश्रूयते / न च वाच्यं मानसप्रत्यक्षगोचरः स स्यात्, तस्याऽपीन्द्रियानुसारित्वात् / न हि कोऽपि कदापि स्वप्नदशायामप्ये(प्य)त्यन्ताननुभूतषभूत (भूतासद्भूत ?) मनुभवति / अथ योगिप्रत्यक्षगम्योऽयमिति चेत् ? तदर्थक्तयुक्तम् (तदनर्थकमुक्तम् ?), योगिप्रत्यक्षस्यैव दुरुपपादत्वात् / ततस्तदसिद्धं यदसिद्धसाधितमिति / तदलं तद्विचारेण / __ "नाऽयमनुमानगम्यः / यतः त्रिलिङ्ग(ङ्गा)द् लिङ्गिनि ज्ञानमनुमानम् / पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षेऽसत्त्वं - विपक्षाद् व्यावृत्तिरिति त्रीणि रूपाणि / यथा - अग्निमानयं सानुमान्, धूमवत्त्वाद्, यो यो धूमवान् स स वह्निमान् यथा महानसप्रदेशः / यत्र वह्निर्नाऽस्ति तत्र धूमोऽपि नाऽस्ति, यथा जलाशये / एवमन्वय-व्यतिरेकाभ्यां निश्चितो यो हेतुः स एव गमकः स्यात्, न यथाकथञ्चित्, तत्पुत्रत्वादीनामपि हेतुत्वापत्तेः / न चाऽत्र युष्मदङ्गीकृते धर्मधर्मिणि प्रतिबन्धुरं हेतुमुत्पश्यामः, येनाऽनुमानादपि तत्सिद्धिः /

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161