Book Title: Anusandhan 2012 07 SrNo 59
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________ जून - 2012 55 ___ "विपक्षपक्षलतालवित्रमत्राऽनुमानमुदीरयामः / त्रिभुवनोदरविवरवर्ति सौभाग्यभाग्यादिवस्तुसमस्तमप्यविकलकारणजन्यं, कार्यत्वात् / यद्यत् कार्यं तत्तदविकलकारणजन्यं, यथा तथाविधमृत्पिण्डतन्तुसन्तानजन्यं घटपटप्रभृतिकम् / यदेवं तदेवम् / न चाऽयमसिद्धो हेतुः, पक्षे तद्भावात् / तदभावे भाग्यसौभाग्यादेः सदैव सद्भावोऽसद्भावो वा स्यात्, न तु कादाचित्कः / नाऽपि विरुद्धः, कारणं विना यत्नसहरैरपि कार्यस्याऽनुत्पादात् / अन्यथा खरविषाणादिभ्योऽपि सर्वथा कार्यसिद्धिः स्यात् / नाऽप्यनैकान्तिकः, विपक्षे तद्गन्धमात्रस्याऽप्यनुपलब्धेः इत्येतदुक्तप्रायम् / अतः सर्वदोषरहितादनुमानात् तत्सिद्धौ नाऽस्ति प्रतिवादिवादलेशस्याऽप्यवकाशः / तदेवं परोक्षावान्तरभेदेनाऽनुमानेन योगिप्रत्यक्षेण च तस्मिन् साधिते प्रत्यक्षपरोक्षाभ्यां प्रमाणाभ्यां तत्सिद्धिः संसिद्धा / "किञ्च शाब्दप्रमाणमपि तत्साधने साधीय एव / यतो न वयं यादृशतादृशेन प्रतिप(पा)दितवचनस्य प्रामाण्यमभ्युपगच्छामः / किन्त्वविसंवादिवचनस्य पुरुषविशेषस्य / अविसंवादिवचनत्वं च सर्वज्ञत्वाद् वीतरागत्वाच्च / सर्वज्ञत्वं चोक्तयुक्त्या साधि[तमे]व / तत्साहचर्याद् वीतरागत्वमपि स्वतः सिद्धमवसेयम् / तदेवं शाब्दप्रमाणेनाऽपि तत्सिद्धिरनिवार्या / "तथा उपमानप्रमाणस्याऽनभ्युपगमादेव न तद्रूषणमस्मत्पक्ष[क्ष]तिमावहति / अर्थापत्तेश्चाऽनुमानान्तर्भूतत्वात्, किं पृथक्प्रयासेन तत्साधने बाधने वा? तदेव(वं) प्रमाणसिद्धे धर्मे धर्मिणि सर्वेषामपि मतिमतामविसंवाद एवे"त्युदित्वाऽवस्थिते सागरेन्दौ वृद्धोऽभ्यधात् - "आचार्याः! तर्के भवतां भव्योऽभ्यासोऽस्ती'"त्युक्त्वा मौनमाश्रयत् / मा जानातु मां सागरोऽप्यहो! अस्य जरतो मद्गुरोरिव प्रमाणग्रन्थेष्वभ्यस्तिरिति विचिन्त्य स्वासनमश्रि(श्र)यत् // धर्मस्थापनस्थलः(लं) सम(मा)प्त:(प्तम्) //

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161