Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala

View full book text
Previous | Next

Page 10
________________ आसां प्रस्तावनानां प्रथनमानन्दसागरसूरीश्वरैः श्रीमद्भिश्शास्त्रपारावारतलावगाहनावाप्तविशिष्टबोधरत्नैश्चके। चिरत्नाचार्यस्मृतिविधायिनी श्रुतोपासनाऽमीषां विदितप्रायैव । प्रस्तुतप्रस्तावनाकदम्बकात्मक आनन्दरत्नाकरोऽपि विदुषामेतेषामुपरि सद्भावाऽहोभावं जनयिष्यत्येव । प्रस्तावनापञ्चदशकेऽस्मिन् तत्तद्ग्रन्थोपयोगिनी विचारणा प्रौढ्या प्रतिपादिता वर्तते, ततश्च तत्तद्ग्रन्थाध्ययनाय समुत्सहते चेतो योग्यानाम् । विशिष्टावबोधमन्तरा प्रस्तावनावाचनमपि न सुकर सामान्यजनतानाम् । प्रस्तावनायाः काठिन्यमपाकतुं तत्तत्प्रस्तावनाया अनन्तरं साधीयसी टिप्पणी वितीर्णास्ति । टिप्पणीयं श्रीमता मुनिवराऽभयसागरेण गणिना विदधे, सेयं पिपठिषूणामतिशयेनोपयुक्ता भाविनीति स्पष्टम् । सर्वा इमाः प्रस्तावना अर्धशतकसंवत्सरपूर्वमाविर्भूताः सन्ति । अन्याः शतशो ग्रन्थानां प्रस्तावना अपि सङ्ग्रहरूपेणेत्थं प्रकटीभवेयुस्तदा श्रुतविवृद्धौ परमनिमित्तं भविष्यन्त्येव, स्यात्समेषामज्ञानतिमिरनिराकरणकुशलः सम्यग्ज्ञानसूर्योदय इति ॥ (राजपुर) विजयधर्मधुरन्धरसूरिः (तणसा) पौषशुक्लापञ्चमी (सौराष्ट्र) ग्लौतनयः ___ श्रामण्यशुद्धिहेतवः ० आगमपर्यालोचनम् गीतार्थनिश्राविहृतिः संयम-यतना परेता श्रामण्यशुद्धेः प्रधान हेतवः ॥

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 188