________________
78. अलोलुए श्रक्कुहए श्रमायी
श्रपिणे यावि श्रदीणवितो । नो भावए नो विय भावियप्पा
श्रको उहले य सया, स पुज्जो ॥
79. गुणह साहू, गेव्हा हि
अगुणेहऽसाहू साहूगुण, सुचसाहू | अप्पगमप्पएणं
जो राग-दोसेहि समो, स पुज्जो ॥
वियाणिया
80. तहेव डहरं व महत्लगं वा
30.]
इत्थी पुमं पव्वइयं गिहि वा । नो हीलए नो वि य खिसएज्जा
थंभं च कोहं च चए, स पुज्जो ॥
81. चिणए १ सुए २ तवे ३ य आधारे ४ निच्चं पंडिया । श्रभिरामयंति श्रप्पाणं जे भवंति जिइंदिया ||
82. पेहेइ हियाणुसासनं १
सुस्सूसई २ तं च पुणो अट्टिए ३ ।
न यमाणमएण मंज्जई ४
farयसमाही आयट्टिए १ ॥
[ दशवैकालिक
}
{