Book Title: Agam 07 Ang 07 Upashakdashang Sutra
Author(s): Ghisulal Pitaliya
Publisher: Akhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
View full book text
________________
चुलनीपिता देव पर मपटता है
६५
चुलनीपिता देव पर झपटता है
तिकट्टु उद्घाइए, सेऽवि य मागासे उप्पइए, तेणं च खंभे आसाइए, मया माया सणं कोलाहले कर लए णं सा भरा सत्यवाही कोलाहलसई सोच्या णिसम्म जेणेष खुलणीपिया समणोवासए तेणेष उवागच्छा, उवागत्तिा फुलणी. पियं समणोवासयं एवं धपासी-"किणं पुत्ता ! तुम महया महया सद्धणं कोलाहले कए।" तर णं से चुलणीपिया समणोपासए अम्मयं भई सत्यवाहिं एवं बयासी--
अर्थ-ऐसा विचार कर चुलनीपिटा श्रमणोपासक उसे पकड़ने के लिए ललकारते हए उच्चत हुए तो वह देव भाकाश में उड़ गया और खम्भा हाथ में आया। चुलनीपिता का उन कोलाहल सुन कर उसकी माता भद्रा सार्थवाही उसके समीप आई और कोलाहल का कारण पूछने लगी। सब धुलनीपिता धमणोपासक कहने लगे--
"एवं स्वस्लु अम्मो ! ण जाणामि केवि पुरिसे आसुरुत्ते ५ एर्ग मई नीलुप्पल जाव असि गहाय मम एवं वयासी-हं भो चुलणीपिया समणोवासया! अपस्थिपपत्थिया ४ जहणे तुम जाव चवरोविज्जसि | अहं तेणं पुरिसणं एवं बुत्ते समाणे अभीए जाब बिहरामि । तए णं से पुरिसे ममं अभीयं जाव विहरमाणं पासइ, पासित्ता मम दोच्चपि तच्चपि एवं षयासी-ई भो धुलणीपिया समणोवासया! तहेष जाप गायं आयंच। तएणं अहं तं उज्जलं आप अहियासमि । एवं तहेव उच्चारेयब्ध सव्वं जाव कणीयसं जाव आयंपाद | अहं तं उज्जलं जाव महियासेमि । तए णं से पुरिसे मर्म अभीयं जाप पामइ, पासिसा ममं पस्थंपि एवं बयाली-ई भो धुलणीपिया समणोबासपा ! अपस्थियपस्थिया जाव ण मज्जसि तो ते अज्ज जा इमा माया गुरु जाव बवरोविज्जसि । तए णं अहं तेणं पुरिसेणं एवं खुत्ते समाणे अभीए जाब बिहामि । तए णं से पुरिसे वोच्चपि तच्चपि ममं एवं वयासी-ई मो चुलणीपिया समणोवासया ! अज्ज जाव पवरोविज्ञसि । सए णं ते णं पुरिसेणं दोच्चपि तच्चपि ममं एवं युत्तस्स समाणरस इमेयास्वे