Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 15 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२४ उ.१२ सू०१ पृथ्वीकायिकानामुत्पातनिरूपणम् ११ पर्याप्तबादरपृथिवीकायिकैकेन्द्रियतिर्यग्धोनिका आगत्योत्पद्यन्ते तथा'अपज्जत्तबायरपुढवीकाइयएगिदियतिरिक्खजोणिएहितो उववज्जति' अपर्याप्नबादरपृथिवीकायिकैकेन्द्रियतियग्योनिकेभ्योऽपि आगत्य समुत्पद्यन्ते, हे गौतम ! उभाभ्यां पर्याप्तापर्याप्ताभ्यामपि आगत्य पृथिवीकायिकनया समुत्पद्यन्ते इति भावः । 'पुढवीकाइएणं भंते !' पृथिवीकायिकः खलु भदन्त ! 'जे भविए' यो भव्यः-समुत्पत्तियोग्यः 'पुढवीकाइएसु' उज्जित्तए' पृथिवी. कायिकेषुत्पत्तुम् 'से णं भंते' सः-पृथिवीकायिकः खलु भदन्त ! 'केवइयकालद्विइएसु उवज्जेजा' कियकालस्थितिकेषु पृथिवीकायिकेपूत्मयते हे भदन्त ! यः पृथिवीकायिको जीवः पृथिवीकायिकेषु समुत्पत्तियोग्यो विद्यते स कियत्कालस्थितिकपृथिवीकायिकेषु समुत्पद्यते इति प्रश्नः । भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'जहन्नेणं अंतोमुहुत्तट्टिइएसु' जघन्येन अन्तर्मुहूर्तस्थितिकेषु पृथिवीकायिकेषु समुत्पद्यते 'उक्कोसेणं बावीसवास सहस्सटिइएमु उववज्जेज्जा' पज्जत्तपायरपुढवोकाइयएगिदितिरिक्ख जोणिएहिंतो उववज्जति' हे गौतम! वे पर्याप्त पादर पृथिवीकायिक एकेन्द्रिय तिर्यग्योनिकों में से
आकर के भी उत्पन्न होते हैं और 'अपज्जत्तबायर पुढवीकाइयएगिदिय तिरिक्ख०' अपर्याप्त बादर पृथिवीकायिक एकेन्द्रिय तिर्यग्योनिकों में से आकर के भी उत्पन्न होते हैं। अब गौतम पुनः प्रभु से ऐसा पूछते हैं-'पुढवीकाइए णं भंते ! जे भविए पुढवीकाइएप्सु उववज्जति' हे भदन्त ! जो पृथिवीकायिक पृथिवीकायिकों में उत्पन्न होने के योग्य है वह 'केवइयकालट्ठिइएसु उववज्जति' कितने काल की स्थितिवाले पृथिवी कायिकों में उत्पन्न होता है ? इस गौतम के प्रश्नका उत्तर देते हुए प्रभु गौतम से कहते हैं-'गोयमा! जहन्नेणं अंतोमुहुत्तट्टिइएसु, उकी सेणं बावीसवाससहस्सटिइएलु उववज्जति' हे गौतम ! वह पृथिवीका. एहितो उववज्जंति' के गीतम! तो पति माथ्वीय मेन्द्रिय तिय य योनिमाथी भावीन. ५५ 64- थाय छ भने 'पज्जत्तबायर. पुढवीकाइयएगिदियतिरिक्ख०' मन्ति पार पृथ्वी यि सन्द्रिय तिय य નિકમાંથી આવીને પણ ઉત્પન્ન થાય છે. હવે ગૌતમસ્વામી ફરીથી પ્રભુને पूछे छे ?-'पुढवी काइए णं भत! जे भविए पुढवीकाइएसु उववजाति' ३ मापन २ वीयि पृथ्वी43मा उत्पन्न याने येय छ, ते केवइयकाल. दिइएसु उववति' मा जनी स्थितिमा पृथ्वीयमा त्पन्न याय छ ? गौतभस्वामीना मा प्रश्न उत्तरमा प्रभु ४ छे है-'गोयमा । जहन्नेण अंतोमुत्तद्विइएसु उक्कोसेणं बावीसवाससहस्सदिइएसु उववज्जति गीतमा
શ્રી ભગવતી સૂત્ર: ૧૫