Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 15 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 969
________________ 954 भगवतीसूत्रे वाक्यस्यानाबाधादिति कथयित्वा गौतमो भगवन्तं चन्दते नमस्यति, वन्दित्वा नमस्यित्वा संयमेन तपसा आत्मानं भावयन् विहरति // 15 // इति श्री विश्वविख्यात-जगदवल्लम-प्रसिद्धवाचक-पश्चदशभाषा कलितललितकलापालापकमविशुद्धगद्यपद्यानैकग्रन्थनिर्मापक, वादिमानमर्दक-श्रीशाहूच्छत्रपति कोल्हापुरराजमदत्त'जैनाचार्य पदभूषित - कोल्हापुरराजगुरुबालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर पूज्य श्री घासीलालबतिविरचितायां श्री "भगवतीसूत्रस्य" प्रमेयचन्द्रिकाख्यायां व्याख्यायाम् पञ्चविंशतिशतकस्य चतुर्थोशका समाप्तः॥२५-४॥ कहकर वे गौतम भगवान् को वन्दना नमस्कार कर संयम और तप से आत्मा को भावित करते हुए अपने स्थान पर विराजमान हो गये। जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलालजीमहाराजकृत "भगवतीसूत्र" की प्रमेयचन्द्रिका व्याख्याके पचीसवें शतकका चतुर्थे उद्देशक समाप्त // 25-4 // સંયમથી પિતાના આત્માને ભાવિત કરતા થકા પિતાના સ્થાન પર બિરાજ માન થયા. સૂ૦ ૧ણા જૈનાચાર્ય જૈનધર્મદિવાકરપૂજયશ્રી ઘાસીલાલજી મહારાજ કુત “ભગવતીસૂત્ર'ની પ્રમેયચન્દ્રિકા વ્યાખ્યાના પચીસમા શતકનો ચોથો ઉદ્દેશક સમાપ્ત 25-4 શ્રી ભગવતી સૂત્ર : 15

Loading...

Page Navigation
1 ... 967 968 969