________________
श्रीआचाराङ्गवृत्तिः
(शी०) ॥१७४॥
मारदंसी, जे मारदंसी से नरयदंसी, जे नरयदंसी से तिरियदंसी, जे तिरियदंसी शीतो० ३ से दुक्खदंसी । से मेहावी अभिणिवहिज्जा कोहं च माणं च मायं च लोभं च पिज्ज उद्देशका ४ च दोसं च मोहं च गभं च जम्मं च मारं च नरयं च तिरियं च दुक्खं च । एयं पासगस्स दंसणं उवरयसत्थस्स पलियंतकरस्स, आयाणं निसिद्धा सगडन्भि, किमत्थि
ओवाही पासगस्स? न विजइ?, नत्थि(सू०१२५) त्तिबेमि॥शीतोष्णीयाध्ययनम् ३॥ यो हि क्रोधं स्वरूपतो वेत्ति अनर्थपरित्यागरूपत्वाज्ज्ञानस्य परिहरति च स मानमपि पश्यति परिहरति चेति, यदिवा यः क्रोधं पश्यत्याचरति स मानमपि पश्यति, मानाध्मातो भवतीत्यर्थः, एवमुत्तरत्रापि आयोज्यं, यावत् स दुःखदीति, सुगमत्वान्न वित्रियते । साम्प्रतं क्रोधादेः साक्षान्निवर्त्तनमाह-'से' इत्यादि, स मेधावी 'अभिनिवर्त्तयेद्' व्यावर्त्तयेत्, किं तत् ?-'क्रोधमित्यादि यावद्दुःखं', सुगमत्वाव्याख्यानाभावः, स्वमनीषिकापरिहारार्थमाह-एय' मित्यादि, 'एतद्' अनन्तरोक्तमुद्देशकादेरारभ्य पश्यकस्य-तीर्थकृतो दर्शनम्-अभिप्रायः, किम्भूतस्य ?-उपरतशस्त्रस्य पर्यन्तकृतः, पुन-18 रपि किम्भूतोऽसौ ?-'आयाण'मित्यादि, आदानं कर्मोपादानं निषेध्य पूर्वस्वकृतकर्मभिदसाविति, किं चास्य भवतीत्याह-'किमत्थी'त्यादि, 'पश्यकस्य' केवलिनः 'उपाधिः' विशेषणं उपाधीयत इति वोपाधिः, द्रव्यतो हिरण्यादि - १७४ ॥ वतोऽष्टप्रकारं कर्म, स द्विविधोऽप्युपाधिः किमस्त्याहोस्विन्न विद्यते?, नास्तीति, एतदहं ब्रवीमि, सुधर्मस्वामी जम्बू