________________
प्रत्यक्षवाचिना सर्वनाम्नोको यः कश्चिदित्यर्थः 'महान्' महापुरुषः अतिशयिककर्म्मविधायी, एवम्भूतश्च किंविशिष्टः स्यादिति दर्शयति- 'अकर्म्मा' नास्य कर्म्म विद्यत इत्यकर्म्मा, कर्म्मशब्देन चात्र घातिकर्म्म विवक्षितं तदभावाच्च जा| नाति विशेषतः पश्यति च सामान्यतः, सर्वाश्च लब्धयो विशेषोपयुक्तस्य भवन्तीत्यतः पूर्व जानाति पश्चाच्च पश्यति, अनेन च क्रमोपयोग आविष्कृतः, स चोत्पन्नदिव्यज्ञान स्त्रैलोक्यललाम चूडामणिः सुरासुरनरेन्द्रैक पूज्यः संसारार्णवपारवतीं विदितवेद्यः सन् किं कुर्यादित्याह स हि ज्ञातज्ञेयः सुरासुरनरोपहितां पूजामुपलभ्य कृत्रिमामनित्यामसारां सोपाधिकां च 'प्रत्युपेक्ष्य' पर्यालोच्य हृपीकविजयजनितसुखनिःस्पृहतया तां नाकाङ्क्षति - नाभिलषतीति । किं च - 'इह' अस्मिन् मनुष्यलोके व्यवस्थितः सन् उत्पन्नज्ञानः प्राणिनामागतिं गतिं च संसारभ्रमणं तत्कारणं च ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया निराकरोति ॥ तन्निराकरणे च यत्स्यात्तदाह
अजाईमरणस्स वट्टमग्गं विक्खायरए, सव्वे सरा नियहंति, तक्का जत्थ न विइ, मई तत्थ न गाहिया, ओए, अप्पइट्टाणस्स खेयन्ने, से न दीहे न हस्से न वट्टे न तंसे न चउरंसे न परिमंडले न किण्हे न नीले न लोहिए न हालिदे न सुकिल्ले न सुरभिगंधे न दुरभिगंधे न तित्ते न कडुए न कसाए अंबिले न महुरे न कक्खडे न मउए न गरुए न लहुए न उन्हें न निद्धे न लुक्खे न काऊ न रुहे न