Book Title: Acharanga Sutram Purv Bhag
Author(s): Tattvadarshanvijay, 
Publisher: Parampad Prakashan

View full book text
Previous | Next

Page 664
________________ -CAN+ श्रीआचाराङ्गवृत्तिः (शी०) उपधा०९ उद्देशकः४ स्स ॥३१५॥ वरणीयमोहनीयान्तरायात्मके तिष्ठतीति छद्मस्थ इत्येवंभूतोऽपि विविधम्-अनेकप्रकारं सदनुष्ठाने पराक्रममाणो न प्रमादं -कपायादिकं सकृदपि कृतवानिति ॥ किं च-स्वयमेव-आत्मना तत्त्वमभिसमागम्य विदितसंसारस्वभावः स्वयंबुद्धः सं|स्तीर्थप्रवर्त्तनायोद्यतवान् , तथा चोक्तम्-"आदित्यादिर्विवुधविसरः सारमस्यां त्रिलोक्यामास्कन्दन्तं पदमनुपमं यच्छिवं त्वामुवाच । तीर्थ नाथो लघुभवभयच्छेदि तूर्णं विधत्स्वेत्येतद्वाक्यं त्वदधिगतये नो किमु स्यान्नियोगः ॥ १॥” इत्यादि, कथं तीर्थप्रवर्त्तनायोद्यत इति दर्शयति–'आत्मशुद्ध्या' आत्मकर्मक्षयोपशमोपशमक्षयलक्षणयाऽऽयतयोग-सुप्रणिहितं मनोवाक्कायात्मकं विधाय विषयकषायाद्युपशमादिभिनिवृत्तः-शीतीभूतः, तथा अमायावी मायारहित उपलक्षणार्थत्वादस्याक्रोधाद्यपि द्रष्टव्यं, 'यावत्कथ'मिति यावज्जीवं भगवान् पञ्चभिः समितिभिः समितः तथा तिसृभिर्गुप्तिभिर्गुप्तश्चा-14 सीदिति ॥ श्रुतस्कन्धाध्ययनोद्देशकार्थमुपसंजिहीपुराह-एषः-अनन्तरोक्तः शस्त्रपरिज्ञादेरारभ्य योऽभिहितः सोऽनुकान्तःअनुष्ठित आसेवनापरिज्ञया सेवितः, केन?-श्रीवर्द्धमानस्वामिना 'मतिमता' ज्ञानचतुष्टयान्वितेन बहुशः-अनेकशोऽप्रतिज्ञेन-अनिदानेन भगवता-ऐश्वर्यादिगुणोपेतेन, अतोऽपरोऽपि मुमुक्षुरनेनैव भगवदाचीर्णन मोक्षप्रगुणेन पथाऽऽत्महित|माचरन् रीयते-पराक्रमते, इतिरधिकारपरिसमाप्ती, ब्रवीमीति सुधर्मस्वामी जम्बूस्वामिने कथयति-सोऽहं ब्रवीमि येन मया भगवद्वदनारविन्दादर्थजातं निर्यातमवधारितमिति ॥ उक्तोऽनुगमः सूत्रालापकनिष्पन्ननिक्षेपश्च ससूत्रस्पर्श निर्युतिकः, साम्प्रतं नयाः, ते च नैगमसमहव्यवहारऋजुसूत्रशब्दसमभिरूद्वैवंभूतभेदभिन्नाः सामान्यतः सप्त, ते चान्यत्र सम्मत्यादी लक्षणतो विधानतश्च न्यक्षेणाभिहिता इति, इह पुनस्त एव ज्ञानक्रियानयान्तर्भावद्वारेण समासतः प्रो ल l॥३१५॥

Loading...

Page Navigation
1 ... 662 663 664 665 666 667 668