Book Title: Acharanga Sutram Purv Bhag
Author(s): Tattvadarshanvijay,
Publisher: Parampad Prakashan
View full book text
________________
4
नयविचारः
राङ्गवृत्तिः (शी०)
यायाः प्राधान्यम् , अन्वयव्यतिरेकावपि क्रियायां समुपलभ्येते, यतः-सम्यचिकित्साविधिज्ञोऽपि यथार्थोंषधावाप्तावपि उपयोगक्रियारहितो नोल्लाघतामेति, तथा चोक्तम्-"शास्त्राण्यधीत्यापि भवन्ति मूर्खा, यस्तु क्रियावान् पुरुषः स विद्वान् । संचिन्त्यतामौषधमातुरं हि, किं ज्ञानमात्रेण करोत्यरोगम् ? ॥१॥" तथा "क्रियैव फलदा पुसा, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ॥१॥” इत्यादि, तक्रियायुक्तस्तु यथाऽभिलषितार्थभाग्भवत्यपि, कुत इति चेत् न हि दृष्टेऽनुपपन्नं नाम, न च सकललोकप्रत्यक्षसिद्धेऽर्थेऽन्यत्रमाणान्तरं मृग्यत इति, तथाऽऽमुष्मिकफलप्राप्यर्थिनाऽपि तपश्चरणादिका क्रियैव कर्तव्या, मौनीन्द्रं प्रवचनमप्येवमेव व्यवस्थित, यत उक्तं'चेइयकुलगणसझे आयरियाणं च पवयण सुए य । सव्वेसुऽवि तेण कयं तवसञ्जममुज्जमन्तेणं ॥१॥" इतश्चैतदेवमङ्गीकर्तव्यं, यतस्तीर्थकृदादिभिः क्रियारहितं ज्ञानमष्यफलमुक्तं, उक्तं च-सुबहुं पि सुअमधीतं किं काहि चरणविष्पहूण(मुक)स्स?। अंधस्स जह पलित्ता दीवसतसहस्सकोडीवि ॥१॥" दृशिक्रियापूर्वकक्रियाविकलत्वात्तस्येति भावः, न केवलं क्षायोपशमिकाज्ज्ञानाक्रिया प्रधाना, क्षायिकादपि, यतः सत्यपि जीवाजीवाद्यखिलवस्तुपरिच्छेदके ज्ञाने | समुल्लसिते न व्युपरतक्रियानिवर्तिध्यानक्रियामन्तरेण भवधारणीयकम्र्मोच्छेदः, तदच्छेदाच न मोक्षावाप्तिरित्यतो न ज्ञानं प्रधान, चरणक्रियायां पुनरैहिकामुष्मिकफलावाप्तिरित्यतः सैव प्रधानभावमनुभवतीति, तदेवं ज्ञानमृते सम्यक्रियाया अभावः, तदभावाच तदर्थप्रवृत्तस्य ज्ञानस्य वैफल्यम् । एवमादीनां युक्तीनामुभयत्राप्युपलब्धेाकुलितमतिः
१चत्य कुलगणसङ्के आचार्ये च प्रवचने श्रुते च । सर्वेष्वपि तेन कृतं तपःसंयमयोग्यच्छता ॥१॥ २ सुबद्धपि श्रुतमधीतं किं करिष्यति विषहीणचरणस्य ? । अन्धस्य यथा प्रदीप्ता दीपशतसहस्र कोट्यपि ॥ १॥
॥३१६॥

Page Navigation
1 ... 664 665 666 667 668