Book Title: Acharanga Sutram Purv Bhag
Author(s): Tattvadarshanvijay,
Publisher: Parampad Prakashan
View full book text
________________ श्रीआचारावृत्तिः (शी०) नयविचारः द्वासप्तत्यधिकेषु हि शतेषु सप्तसु गतेषु गुप्तानाम् / संवत्सरेषु मासि च भाद्रपदे शुक्लपञ्चम्याम् // 1 // शीलाचार्येण कृता गम्भूतायां स्थितेन टीकैषा / सम्यगुपयुज्य शोध्यं मात्सर्यविनाकृतैरायः // 2 // कृत्वाऽऽचारस्य मया टीका यत्किमपि संचितं पुण्यम्। तेनामुयाजगदिदं नितिमतुलां सदाचारम् // 3 // वर्णः पदमथ वाक्यं पद्यादि च यन्मया परित्यक्तम् / तच्छोधनीयमन्त्र च व्यामोहः कस्य नो भवति?॥४॥ // 317 // तत्त्वादित्यापराभिधानश्रीमच्छीलाचार्यविहिता वृत्तिब्रह्मचर्यश्रुतस्कन्धस्य आचाराङ्गस्य समाप्ता // इति श्रीमद्भद्रबाहुस्वामिसंदृधनियुक्तिसंकलिताचाराङ्गप्रथमश्रुतस्कन्धस्य वृत्तिः श्रीवाहरिगणिविहितसाहाय्यकेन श्रीशीलाङ्काचार्येण तत्त्वा दित्यापराभिधानेन विहिताऽऽयाता संपूर्तिम् / // 317

Page Navigation
1 ... 666 667 668