Book Title: Acharanga Sutram Purv Bhag
Author(s): Tattvadarshanvijay,
Publisher: Parampad Prakashan
View full book text
________________
वा कुकुरं वापि वान विवन्दिपरिमृजो दमक इति, तथापिसनिम्रन्थानामन्यतम
श्रीआचा-18वितवानिति ॥ किं च-अथ भिक्षां पर्यटतो भगवतः पथि वायसाः-काका 'दिगिंछ'त्ति बुभुक्षा तयाऽऽर्ता बुभुक्षार्ता । उपधा०९ राङ्गवृत्तिः ये चान्ये रसैषिणः-पानार्थिनः कपोतपारापतादयः सत्त्वाः तथा ग्रासस्यैषणार्थम्-अन्वेषणार्थ च ये तिष्ठन्ति तान् सत(शी.) तम्-अनवरतं निपतितान् भूमौ 'प्रेक्ष्य' दृष्ट्वा तेषां वृत्तिव्यवच्छेदं वर्जयन्मन्दमाहारार्थी पराक्रमते ॥ किं च-अथ ब्रा
उद्देशका४ ह्मणं लाभार्थमुपस्थितं दृष्ट्वा तथा श्रमणं शाक्याजीवकपरिव्राट्तापसनिर्ग्रन्थानामन्यतमं 'ग्रामपिण्डोलक' इति भिक्ष॥३१४॥
योदरभरणार्थ ग्राममाश्रितस्तुन्दपरिमृजो द्रमक इति, तथाऽतिथिं वा-आगन्तुकम् तथा श्वपाक-चाण्डालं मार्जारी वा कुकुरं वापि-श्वानं विविधं स्थितं 'पुरतः' अग्रतः समुपलभ्य तेषां वृत्तिच्छेदं वर्जयन् मनसो दुष्प्रणिधानं च वर्जयन्8 मन्द-मनाक् तेषां त्रासमकुर्वन् भगवान् पराक्रमते, तथा परांश्च कुन्थुकादीन् जन्तून् अहिंसन् ग्रासमन्वेषितवानिति ॥ किं च- .
अवि सूइयं वा सुकं वा सीयं पिंडं पुराणकुम्मासं । अदु बुक्कसं पुलागं वा लद्धे पिंडे अलद्धे दविए ॥ १३ ॥ अवि झाइ से महावीरे आसणत्थे अकुक्कुए झाणं । उहूं अहे तिरियं च पेहमाणे समाहिमपडिन्ने ॥ १४ ॥ अकसाई विगयगेही य सदरूवेसु अमुच्छिए झाई । छउमत्थोऽवि परक्कममाणो न पमायं सइंपि कुव्वित्था ॥ १५॥ सयमेव अभिसमागम्म आयतजोगमायसोहीए । अभिनिव्वुडे अमाइल्ले आवकहं भगवं
SA-9CASCALCASCASSACACACACANCE
॥३१४॥

Page Navigation
1 ... 660 661 662 663 664 665 666 667 668