Book Title: Acharanga Sutram Purv Bhag
Author(s): Tattvadarshanvijay,
Publisher: Parampad Prakashan
View full book text
________________
राह-एस विही इत्याद्यनन्तरोद्देशक वन्नेयमिति । इतिब्रवीमीतिशब्दौ पूर्ववद् । उपध्यानश्रुतस्य द्वितीयोदेशकः परिसमाप्त इति ॥
उक्त द्वितीयोदेशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरोद्देशके भगवतः शय्याः प्रतिपा दिताः, तासु च व्यवस्थितेन ये यथोपसर्गाः परीपहाश्च सोढास्तत्प्रतिपादनार्थमिदमुपक्रम्यत इत्यनेन सम्बन्धेनायातस्या|स्योद्देशकस्यादिसूत्रम् —
aria सीयफाय तेउफासे य दंसमसगे य । अहियासए सया समिए फासाई विरूवरूवाई ॥ १ ॥ अह दुच्चरलाढमचारी वज्जभूमिं च सुब्भभूमिं च । पंतं सिजं सेविंसु आसणगाणि चेव पंताणि ॥ २ ॥ लाढेहिं तस्सुवसग्गा बहवे जाणवया लूसिंसु । अह लूहदेसिए भत्ते कुक्कुरा तत्थ हिंसिंसु निवसु ॥ ३ ॥ अप्पे जणे निवारेइ लसणए सुणए दसमाणे । छुच्छुकारिंति आहंसु समणं कुक्कुरा दसंतुत्ति ॥ ४ ॥ तृणानां - कुशादीनां स्पर्शास्तृणस्पर्शाः तथा शीतस्पर्शाः तथा तेजःस्पर्शा - उष्णस्पर्शाश्चातापनादिकाले आसन् यदिवा गच्छतः किल भगवतस्तेजःकाय एवासीत्, तथा दंशमशकादयश्च, एतान् तृणस्पर्शादीन् 'विरूपरूपान्' नानाभूतान्

Page Navigation
1 ... 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668