Book Title: Acharang Sutram Shrutskandh 02 Author(s): Kulchandrasuri Publisher: Porwad Jain Aradhana Bhavan Sangh View full book textPage 6
________________ विषयानुक्रमः विषय * आचाराङ्गसूत्रम् द्वितीयः श्रुतस्कन्धः सप्ताध्ययनात्मिका प्रथमा चूला - पिण्डैषणाख्यं प्रथममध्ययनमेकादशोद्देशात्मकम् १-९७ १-३८ प्रथम उद्देशक - अशनादिग्रहणविधिस्तत्र नित्याग्रपिण्डादि ग्रहणनिषेधश्च १-५ * द्वितीय उद्देशक - पिण्डगतविशोधिकोटिः, प्रवेष्टव्यकुलानि संखडिगमननिषेधश्च तृतीय उद्देशक- संखडिदोषाः शङ्कादिदोषाः सर्वभाण्डेन सह गमने विधिनिषेधौ च चतुर्थ उद्देशक - मांसादिसंखडिगमन निषेधः प्राघूर्णकागमने भिक्षाचर्याविधिश्च पञ्चम उद्देशक- अग्रपिण्डग्रहणनिषेधो भिक्षाटनविधिशेषः श्रमणाद्यन्तरायभयाद् गृहप्रवेशनिषेधश्च षष्ठ उद्देशक - भिक्षाटने अपरप्राण्यन्तरायप्रतिषेधो गृहपति - कुलं प्रविष्टस्य विधिश्च सप्तम उद्देशक - मालापहृतादिदोषाः परिहर्तव्याः पानक-विचारश्च अष्टम उद्देशक - पानकगतविशेषः अन्नादिसुरभिगन्धेषु रागाकरणं सालूकाद्यशस्त्रपरिणतवस्तुग्रहण निषेधश्च नवम् उद्देशक - अनेषणीयप्रतिषेधो लोलुपतया ग्रहणप्रतिषेधः पृष्ठ क्र. १-१३६ आचाराङ्गसूत्रम् ५-८ ८-१२ १२-१४ १५-१८ १९-२२ २२-२५ २५-२९ अधिके परिगृहीते विधिः समनुज्ञातं निसृष्टं च ग्राह्यम् २९-३२ दशम उद्देशक- साधारणपिण्डावाप्तौ वसतौ गतस्य विधिः बहूज्झितधर्मकान्तरिक्ष्वादिग्रहणनिषेधो लवणादौ परेण दत्ते विधिश्च ३२-३५Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 146