________________
विषयानुक्रमः
विषय
* आचाराङ्गसूत्रम् द्वितीयः श्रुतस्कन्धः सप्ताध्ययनात्मिका
प्रथमा चूला -
पिण्डैषणाख्यं प्रथममध्ययनमेकादशोद्देशात्मकम्
१-९७
१-३८
प्रथम उद्देशक - अशनादिग्रहणविधिस्तत्र नित्याग्रपिण्डादि ग्रहणनिषेधश्च १-५
* द्वितीय उद्देशक - पिण्डगतविशोधिकोटिः, प्रवेष्टव्यकुलानि संखडिगमननिषेधश्च
तृतीय उद्देशक- संखडिदोषाः शङ्कादिदोषाः सर्वभाण्डेन सह गमने विधिनिषेधौ च
चतुर्थ उद्देशक - मांसादिसंखडिगमन निषेधः प्राघूर्णकागमने भिक्षाचर्याविधिश्च
पञ्चम उद्देशक- अग्रपिण्डग्रहणनिषेधो भिक्षाटनविधिशेषः श्रमणाद्यन्तरायभयाद् गृहप्रवेशनिषेधश्च
षष्ठ उद्देशक - भिक्षाटने अपरप्राण्यन्तरायप्रतिषेधो गृहपति - कुलं प्रविष्टस्य विधिश्च
सप्तम उद्देशक - मालापहृतादिदोषाः परिहर्तव्याः पानक-विचारश्च अष्टम उद्देशक - पानकगतविशेषः अन्नादिसुरभिगन्धेषु रागाकरणं सालूकाद्यशस्त्रपरिणतवस्तुग्रहण निषेधश्च
नवम् उद्देशक - अनेषणीयप्रतिषेधो लोलुपतया ग्रहणप्रतिषेधः
पृष्ठ क्र.
१-१३६
आचाराङ्गसूत्रम्
५-८
८-१२
१२-१४
१५-१८
१९-२२
२२-२५
२५-२९
अधिके परिगृहीते विधिः समनुज्ञातं निसृष्टं च ग्राह्यम् २९-३२
दशम उद्देशक- साधारणपिण्डावाप्तौ वसतौ गतस्य विधिः बहूज्झितधर्मकान्तरिक्ष्वादिग्रहणनिषेधो लवणादौ परेण दत्ते विधिश्च ३२-३५