________________
विषय
एकादशम उद्देशक - ग्लानाय दित्सिते पिण्डे मायाचार निषेधः सप्त पिण्डैषणाः सप्त पानैषणाश्च गर्वाकरणम्
शय्यैषणाख्यं द्वितीयमध्ययनं त्र्युद्देशकात्मकम्
प्रथम उद्देशक - वसतेराधाकर्मादिदोषा गृहस्थादिसंसक्तप्रत्यपायाः साण्डादिसस्त्रीकादिवसतिपरित्यागो वसतौ अलंकारजातं कन्यकां वाऽलंकृतां दृष्ट्वा मनोवाक्कायसंयमश्च
* ईर्याख्यं तृतीयमध्यनं त्र्युद्देशकात्मकम्
प्रथम उद्देशक - वर्षाकालादौ स्थानं शरत्कालादौ निर्गमः अध्वनि यतना नौसन्तारमे उदके विधिश्च
* द्वितीय उद्देशक - शोचवादिदोषा बहुप्रकारः शय्यात्यागश्च
तृतीय उद्देशक - छलनापरिहारः कार्पटिकादिभिः सह संवासविधिर्याञ्चाविधिः शय्यातरगृहप्रवेशपरिहारः साग्निक-सोदक-प्रतिश्रयनिषेधो गृहस्थगृहप्रतिबद्धादिदोषदूषितप्रतिश्रयनिषेधः संस्तारकप्रतिमाश्चतस्रस्तत्प्रर्त्यपणविधिरुच्चार - प्रस्रवणभूमि प्रत्युपेक्षणे गुणाः संस्तारकसंस्तरणविधिः शयनविधिः स्वाध्यायानुपरोधिनि समविषमप्रतिश्रये समतयावस्थानञ्च
* तृतीय उद्देशक आचार्यादिभिः सह विहरतः साधोविधिरुदकादिविषयकप्रश्ने जनताSपि मौनं विधेयमुपधावप्रतिबन्धो विधेयस्तदपहारे राजगृहगमनादि वर्जनीयञ्च
भाषाजाताख्यं चतुर्थमध्ययनं द्वयुद्देशात्मकम्
पृष्ठ क्र.
प्रथम उद्देशक - क्रोधादिभाषितसावद्यभाषानिषेधः षोडशप्रकाराणि वचनानि चतस्रो भाषा आमन्त्रणादौ भाषाविवेकश्च
३५-३८
३९-५६
आचाराङ्गसूत्रम्
३९-४४
४४-४९
द्वितीय उद्देशक - नावि स्थितस्य विधिः छलनं यतना उदके प्लवमानस्य विधिर्जासंस्तरण विधिरुदकोत्तीर्णस्य विधिः प्रातिपथिकप्रश्ने विधिश्च ।
४९-५६
५७-७०
५७-६२
६२-६६
६६-७०
७१-७८
७१-७४