________________
विषय
द्वितीय उद्देशक- क्रोधाद्युत्पत्तिर्यथा न भवेत्तथा भाषितव्यम्
वस्त्रैषणाख्यं पञ्चममध्ययनं द्वयुद्देशात्मकम्
प्रथम उद्देशक - वसत्रग्रहणविधिः आधाकर्मादिमहाधनवस्त्रनिषेधश्चतस्त्रो वस्त्रप्रतिमाःसाण्डादिवस्त्रग्रहणनिषेधी धौतस्य प्रतापन
विधिश्च
७८-८४
द्वितीय उद्देशक - वस्त्रधरणविधिः प्रातिहारिकवस्त्रनिषेधो वस्त्रेष्वप्रतिबन्धश्च ८४-८६
पात्रैषणाख्यं षष्ठमध्ययनं द्व्युद्देशात्मकम्
८६-९०
प्रथम उद्देशक - कल्प्याकल्प्यपात्रस्वरूपं पात्रसंख्या चतस्रः पात्रप्रतिमा ग्रहणविधिश्च
द्वितीय उद्देशक- गृहपतिकुलप्रवेशे पूर्वमेव पात्रादिप्रेक्षणं शीतोदके गृही परिष्ठापनविधिः पात्रधारणविधिश्च
अवग्रहप्रतिमाख्यं सप्तममध्ययनं यद्देशात्मकम्
प्रथम उद्देशक - अवग्रहग्रहणे गृहीते चावग्रहे विर्धिविविधेषु च स्थानेषु ग्रहणनिषेधः
* द्वितीय उद्देशक- गृहीते चावग्रहे श्रमणादिभिः सह यतना आम्रवणादावग्रहे आम्रादिग्रहणे विधिनिषेधौ अवग्रहावग्रहणे सप्त प्रतिमाः पञ्चविधोऽवग्रहश्च
* द्वितीय चूला- सप्तसप्तैककाध्ययनात्मिका
स्थानसप्तैककाख्यं प्रथममध्ययनं - योग्यायोग्यस्थानग्रहणे विधिनिषेधौ चतस्रः स्थानप्रतिमाश्च
निषीधिकासप्तैककाख्यं द्वितीयमध्ययनं - योग्यायोग्यस्वाध्यायभूमिगमने विधिनिषेधौ तत्र गतस्य च यद्विधेयं यच्च न विधेयमित्यादि
उच्चारप्रस्रवणसप्तैककाख्यं तृतीयमध्ययनं उच्चारप्रस्रवणयोग्यायोग्यस्थानविचारस्तद्गतो विधिश्च
पृष्ठ क्र.
७४-७७
७८-८६
आचाराङ्गसूत्रम्
८६-८९
८९-९०
९१-९७
९१-९४
९४-९७
९८-१११
९८-९९
९९
९९ - १०३