________________
पृष्ठ क्र.
१०३-१०७
१०७-१०७
१०७-११०
विषय शब्दसप्तैककाख्यं चतुर्थमध्ययनं विविधशब्दश्रवणाय गमननिषेधः अनुकूलेतरशब्दान् श्रुत्वापि तेष्वरक्तद्विष्टेन भाव्यम् रूपसप्तैवकाख्यं पञ्चममध्ययनं ग्रथितादिरूपदर्शनाय गमननिषेधः
शेषं पूर्ववच्च * परक्रियासप्तैककाख्यं षष्ठमध्ययनं परकृताया आमर्जनादिक्रियाया निषेधः अन्योन्यक्रियासप्तैककाख्यं सप्तममध्ययन-अन्योन्यकृताया आमर्जनादिक्रियाया विविनिषेधौ भावनाख्या तृतीया चूलिका भगवतो महावीरस्य संक्षिप्तवाचनया वक्तव्यता भगवतो महावीरस्य किञ्चिद्विस्तरेण वक्तव्यता भगवतो महावीरस्य धर्मदेशना भावनासहितानां पञ्चमहाव्रतानां स्वरूपम् विमुक्त्याख्या चतुर्था चूला
११०-१११
११२-१३२
११२-११२
११२-१२४
१२४
१२४-१३२
१३३-१३५
* प्रशस्तिः
१३६
3888
55555
आचारागसूत्रम्