Book Title: Acharang Sutra Part 01
Author(s): Jaysundarsuri, Yashovijay Gani
Publisher: Divyadarshan Trust
View full book text
________________
त्रिविधं भावसम्यग् [श्रु०१। अ०४। उ०१। नि०२२०] भावसम्यक्प्रतिपादनायाहनि०] तिविहं तु भावसम्म दंसण नाणे तहा चरित्ते य।
दंसण-चरणे तिविहे नाणे दुविहं तु नायव्वं ॥२२०॥
तिविहं गाहा। त्रिविधं भावसम्यग् दर्शन-ज्ञान-चारित्रभेदात्। पुनरपि एकैकं भेदत आचष्टे- तत्र दर्शन-चरणे प्रत्येकं त्रिविधे, तद्यथा- अनादिमिथ्यादृष्टे: अकृतत्रिपुञ्जस्य यथाप्रवृत्तकरणक्षीणशेषकर्मदेशोनसागरोपमकोटीकोटिस्थितिकस्य अपूर्वकरणभिन्नग्रन्थेः मिथ्यात्वानुदयलक्षणं अन्तरकरणं विधाय अनिवृत्तिकरणेन प्रथम सम्यक्त्वमुत्पादयत: औपशमिकं दर्शनम्, उक्तं च
“ऊसरदेसं दहेल्लयं वि विज्झाइ वणदवो पप्प। इय मिच्छत्ताणुदये उवसमसम्मं लहइ जीवो॥" ।
विशेषाव०२७३४,बृ०क०भा०१२२] उपशमश्रेण्यां वौपशमिकमिति १। तथा सम्यक्त्वपुद्गलोपष्टम्भजनिताध्यवसायः क्षायोपशमिकम् २। दर्शनमोहनीयक्षयात् क्षायिकम् ३।
___ चारित्रमपि उपशमश्रेण्यां औपशमिकम् १, कषायक्षयोपशमात् क्षायोपशमिकम् २, चारित्रमोहनीयक्षयात् क्षायिकम् ३।
ज्ञाने तु भावसम्यग् द्विधा ज्ञातव्यम्, तद्यथा- क्षायोपशमिकं क्षायिकं च । तत्र चतुर्विधज्ञानावरणीयक्षयोपशमाद् मत्यादि चतुर्विधं क्षायोपशमिकं ज्ञानम्। समस्तक्षयात् क्षायिकं केवलज्ञानमिति॥२२०॥
तदेवं त्रिविधेऽपि भावसम्यक्त्वे दर्शिते सति परः चोदयति- यद्येवं त्रयाणामपि सम्यग्वादसम्भवे कथं दर्शनस्यैव सम्यक्त्ववादो रूढो यद् इहाध्ययने व्यावर्ण्यते?, उच्यतेतद्भावभावित्वाद् इतरयोः, तथा हि- मिथ्यादृष्टेः ते न स्तः। अत्र च सम्यक्त्वप्राधान्यख्यापनाय अन्धेतरराजकुमारद्वयेन बाला-ऽङ्गनाद्यवबोधार्थं दृष्टान्तमाचक्षते, तद्यथा
उदयसेनस्य राज्ञो वीरसेन-सूरसेनकुमारद्वयम्। तत्र वीरसेनोऽन्धः। स च तत्प्रायोग्या: गान्धर्वादिकाः कला ग्राहितः। इतरस्तु अभ्यस्तधनुर्वेदो लोकश्लाघ्या पदवीमगमत्। एतच्च समाकर्ण्य वीरसेनेनापि राजा विज्ञप्तो यथा- 'अहमपि धनुर्वेदाभ्यासं विदधे' । राज्ञाऽपि तदाग्रहं अवगम्य अनुज्ञातः। ततोऽसौ सम्यगुपाध्यायोपदेशात् प्रज्ञातिशयाद् अभ्यासविशेषाच्च शब्दवेधी सञ्जज्ञे। तेन च आरूढयौवनेन स्वभ्यस्तधनुर्वेदविज्ञानक्रियेण अगणित
टि० १. नास्तीयमुत्थानिका गप्रतौ ॥ २. तिविहं ख छ झ ठ। तिविहं दुविहं णाणे उ नायव्वं ञ॥ ३. कर्मणो देशोन० ग च।। ४. व्व ग। च घ ङ च॥ ५. क्षायिकमिति ३ ख ङ॥ ६. उदयवर्मणो राज्ञो ग॥
३२३

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496